"कन्याराशिः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
[[File:Virgo2.jpg|thumb|right|300px]]
'''कन्याराशिः''' द्वादशराशिषु अन्यतमः । द्वादश राशयः [[मेषराशिः]], [[वृषभराशिः]], [[मिथुनराशिः]], [[कर्कटराशिः]], [[सिंहराशिः]], [[कन्यारशिः]], [[तुलाराशिः]], [[वृश्चिकराशिः]], [[धनूराशिः]], [[मकरराशिः]], [[कुम्भराशिः]], [[मीनराशिः]] च सन्ति ।
==नामौचित्यम्==
एकाकिन्याः कन्यायाः मनसि यानि तुमुलानि भवन्ति तानि सङ्केतयति अयं राशिः । स्वस्य विद्यया, वर्तनेन, वाचा, केनचित् रूपेण सर्वे यथा आत्मानं पश्येयुः तथा भवति कन्याराशिवतां व्यवहारः । एतेषु प्रतिभाः पाण्डित्यञ्च आधिक्येन विद्यते । तेषां सद्विनियोगः यत्र भवेत् तादृशेषु वाणिज्य-प्रचारादिषु विभागेषु एते कार्यरताः भवन्ति ।
पङ्क्तिः २०:
[[वर्गः:राशयः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/कन्याराशिः" इत्यस्माद् प्रतिप्राप्तम्