"वेणुः (वाद्यम्)" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
[[चित्रम्:Bansuri bamboo flute 23inch.jpg|thumb|200px|'''वेणुवाद्यम्''']]
'''वेणुवाद्यम्''' (Flute) [[सङ्गीतम्|सङ्गीतक्षेत्रे]] सुषिरवाद्येषु प्रसिद्धम् अस्ति । [[सङ्गीतम्|शास्त्रीयसङ्गीतस्य]] परम्परायां वाद्यानां महत्वं सुतराम् अस्त्येव। विना [[वाद्ययन्त्राणि|वाद्यैः]] अलङ्कारशून्या नारीव नीरससङ्गीतं भवति । विभिन्नेषु वाद्येषु सुषिरवाद्यानि प्रसिद्धानि सन्ति। वायुना एषां वाद्यानां वादनं भवति तानि सुषिरवाद्यानि भवन्ति । वेणु, नागस्वर, मुखतन्त्रिवाद्यम्, शहनायी, क्लारियोनेट् इत्यादीनि सुषिरवाद्यानि भवन्ति । एतेषु मधुरं मनमोहकं भगवता [[श्रीकृष्णः|श्रीकृष्णेन]] वादितं वाद्यं वेणुवाद्यं भवति । द्वापरान्ते कृष्णावतारे भगवता [[श्रीकृष्णः|श्रीकृष्णेन]] स्व वेणुवादनेन स्थावरम्, जङ्गमात्मकं प्रपञ्चम् एव आनन्दसागरे मज्जयतिस्म(भागवतम्) । सुषिर वाद्येषु प्रथमस्थाने स्थितं वाद्यम् अपि भवति । नाट्यशास्त्रस्य रचयिता [[भरतः|भरतस्य]] काले अस्य वाद्यस्य प्रचुरावस्था आसीत् इति स्वग्रथितग्रन्थेनैव ज्ञायते । षष्ठिकलासु एषा वेणुवादनकला अन्तर्भूता ।
 
==वेणुनिर्माणम्==
पङ्क्तिः ५५:
 
{{हिन्दूस्थानीयसङ्गीतम्}}
 
{{Interwiki conflict}}
 
[[वर्गः:सङ्गीतवाद्यानि]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:Stubs]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
 
[[as:বাঁহী]]
[[hi:बांसुरी]]
[[pnb:ونجلی]]
{{Interwiki conflict}}
"https://sa.wikipedia.org/wiki/वेणुः_(वाद्यम्)" इत्यस्माद् प्रतिप्राप्तम्