"संस्कृतम्" इत्यस्य संस्करणे भेदः

+ नेपाललिपिः
पङ्क्तिः ४१:
 
अन्‍यरूपान्‍तराणि अधोनिर्दिष्टनि सन्‍ति --
[[बाङ्गलालिपिः]], [[शारदालिपिः]], [[तेलुगुलिपिः]], [[तमिळलिपिः]], [[यव-द्वीपलिपि:]], [[कम्‍बोजलिपिः]], [[कन्नडलिपिः]], [[नेपाललिपिः]], [[मलयाळमलिपिः]], [[गुजरातीलिपिः]], इत्यादय: ॥
 
मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तया एव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्र एवमेव आसीत्, अत एव प्राचीना: हस्तलिखितग्रन्था; अनेकासु लिपिषु लिखिता: सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते।
"https://sa.wikipedia.org/wiki/संस्कृतम्" इत्यस्माद् प्रतिप्राप्तम्