"सुशील कोइराला" इत्यस्य संस्करणे भेदः

→‎सन्दर्भ ग्रन्था: विभिन्नदेशसम्बद्धाः स्टब्स् using AWB
No edit summary
पङ्क्तिः १०:
|birth_date = सन् १९३९
|birth_place = [[विराटनगरम्]] [[नेपालदेशः]]
|death_date = सन् ९, फेब्रुवरी,२०१६
|death_place = [[काठमाण्डू]]
}}
 
'''सुशील कोइराला''' नेपालदेशस्य प्रधानमन्त्री, वरिष्ठ राजनीतिज्ञः एवं प्रजातन्त्रयोद्धा च अस्ति । सः [[नेपाली कांग्रेस]] पक्षस्य सभापतिः पदे स्थितवान्। <ref name="ekantipur.com">http://www.ekantipur.com/np/2067/6/6/full-news/318186/</ref> पिता बोधप्रसादस्य एवं माता कुमुदिन्याः ज्येष्ठपुत्ररूपेण सन् १९३९ तमे वर्षे सुशील कोइराला अस्य जन्म नेपाल देशस्य विराटनगरे अभवत् । स अनेकदशकेषु लोकतन्त्र प्राप्त्यर्थं संघर्षरतः आसित्। संघर्षकाले बहुबर्षाणि भारतदेशे निवासितः । तेन भारतदेशस्य बहुषु करागारेषु बन्दिजीवनं च व्यातितम् ।
 
 
{{नेपालदेशस्य प्रधानमन्त्रिणः}}
"https://sa.wikipedia.org/wiki/सुशील_कोइराला" इत्यस्माद् प्रतिप्राप्तम्