सुशील कोइराला

नेपालका पूर्वप्रधानमन्त्री (१९३९-२०१६) २.

सुशील कोइराला नेपालदेशस्य प्रधानमन्त्री, वरिष्ठ राजनीतिज्ञः एवं प्रजातन्त्रयोद्धा च अस्ति । सः नेपाली कांग्रेस पक्षस्य सभापतिः पदे स्थितवान्। [१] पिता बोधप्रसादस्य एवं माता कुमुदिन्याः ज्येष्ठपुत्ररूपेण सन् १९३९ तमे वर्षे सुशील कोइराला अस्य जन्म नेपाल देशस्य विराटनगरे अभवत् । स अनेकदशकेषु लोकतन्त्र प्राप्त्यर्थं संघर्षरतः आसित्। संघर्षकाले बहुबर्षाणि भारतदेशे निवासितः । तेन भारतदेशस्य बहुषु करागारेषु बन्दिजीवनं च व्यातितम् ।

सुशील कोइराला
प्रधानमन्त्री गणतन्त्र नेपाल
कार्यालये
22 September 2010 – वर्तमानः
पूर्वगमः खिलराज रेग्मी
व्यक्तिगत विचाराः
जननम् सन् १९३९
विराटनगरम् नेपालदेशः
मरणम् सन् ९, फेब्रुवरी,२०१६
काठमाण्डू
राष्ट्रीयता नेपाली
राजनैतिकपक्षः नेपाली कांग्रेस

अत्रापि दृश्यताम् सम्पादयतु

सन्दर्भ ग्रन्था सम्पादयतु

<references>

  1. "संग्रह प्रतिलिपि". Archived from the original on 2014-02-25. आह्रियत 2014-02-10. 
"https://sa.wikipedia.org/w/index.php?title=सुशील_कोइराला&oldid=481100" इत्यस्माद् प्रतिप्राप्तम्