"अन्तर्जालम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः १:
'''अन्तर्जालम्''' इत्येतत् अत्यधिकानां [[सङ्गणकविज्ञानम्|सङ्गणकानां]] कश्चन जालबन्धः वर्तते । विश्वव्यापकमिदं राष्ट्रियान्तराष्ट्रिय-सङ्गणक-जालबन्धानां सम्पर्कं कल्पयति ।
==अन्तरजालस्य स्वरूपम्==
दूरसंचारक्षेत्रे संगणकानां प्रयोगेन महद् परिवर्तनं संलक्ष्यते। साम्प्रतं सर्वाऽपि दूरवाणी-विनिमय-व्यवस्था संगणकानां माध्यमेनैव विधीयते। इन्टरनेट, ई-मेल, ई-कामर्स-प्रभृतयः संगणकस्य प्रयोगेण नूतनां क्रान्तिं विदधति। संगणक-संबद्धा इन्टरनेट-प्रणाली महासागरवद् वर्तते। सर्वस्मिन् जगति यत् किञ्चिद [[ज्ञानम्|ज्ञानं]] [[विज्ञानम्|विज्ञानं]], शोध-संबद्धकार्यजातं च वर्तते, तत् सर्वम् एकत्रैव प्राप्तुं शक्यते। संसारे लघु-बृहद्-संगणकाणाम् कश्चन विशालजालबन्धः वर्तते एषः, येन [[दूरवाणी|दूरभाष]]-माध्यमेन एकः अपरेण सह सम्पर्कं करोति । जगति सम्पूर्ण-जालबन्धाः अन्तरजालैः संयुक्ताः वर्तन्ते। जगतः कोट्यधिकाजनाः अन्तरजालस्य लाभान्विताः भवन्ति । अन्तरजाले मुख्यत:मुख्यतः ई-मेल (E-Mail), वर्ल्ड्-वैड्-वेब् (worldwide web-www), एफ् टि पि (FTP) ई कामर्स् (E-Commerce) इत्यादयः सौविध्यमुपलभ्यन्ते। अन्तरजालम् (Internet) इत्यस्य लोकप्रियतायाः कारणं तस्या सुगमता-सरलता च । येषु जालबन्धेषु जगति कस्याऽपि कम्प्यूटर/साइट इत्यनेन संयोगः यथा सरलः स्यात् तद्वदेव चलदूरवाणीनां सम्पर्कः सरलः भवति ।
==अन्तरजालस्य महत्त्वम्==
बहवः जना:जनाः अन्तरजाल-वर्ल्ड्-वैड्-वेब् (world Wideweb-www) इत्यनयोः एकैव मन्यन्ते, किन्तु तन्न समीचीनम्। अन्तरजालस्य एका शाखा वर्तते वर्ल्ड्-वैड्-वेब् (World Wide Web-WWW), तेन माध्यमेन विभिन्न-विषयेषु सूचना-प्राप्त्यर्थम् अन्तरजालद्वारा संगणकानि योजयति । अस्मिन् कार्ये इन्टरनेट एक्सप्लोरर (Internet Explorer) तथा च ब्रौसर् (Browser) साहाय्यं करोति । यथा-याहू (Yahoo), नेटस्कोप (Netscape), इण्डिया टैम्स् (India-times), वेबदुनिया (Webdunia) इत्यादय:इत्यादयः सन्ति।' वल्र्ड वाइड वेब" अन्तरजालस्य अतिदीर्घप्रमुखभागः वर्तते।
 
अन्तरजालमाध्यमेन सम्पूर्ण-संसारस्य सूचनाः क्षणाभ्यन्तरे प्राप्तुं शक्यते। यथा-<br />
पङ्क्तिः १२:
५.प्रचलन्त्याः क्रीडायाः विवरणम्।<br />
६.समृद्धपुस्तकालयेभ्यः पुस्तकचयनम्।<br />
७.संवाद:संवादः, सन्देशादीनां प्रेषणम् इत्यादीनि । सूचनाः सङ्गणक-दूरभाषामाध्यमेन अन्तरजाल-सेवाप्रदातासंस्थायाः महासङ्ग्रहेण (Server) सह संयोजितम्। एतादृशं लोके बहवः सङ्ग्रहाः सन्ति ये परस्परं ग्रहाणां माध्यमेन संयुक्ताः सन्तः उपभोक्तृभ्यः अन्तरजालीयसेवां प्रदास्यति ।
==अन्तरजालस्य उपयोग:उपयोगः(Uses of Internet)==
अन्तरजालात् निम्नांकितानि प्रयोजनानि प्राप्तुं शक्यानि । - <br />
 
पङ्क्तिः ४१:
१.हार्डयर, <br />
२.सॉफ्टवेयर,<br />
३. विन्डोज आधारित:आधारितः 486 पीसी *पेंटियम वा, <br />
४.इंटरनेट सॉफ्टवेयर इत्यादयः आवश्यकः वर्तते। उपर्युक्तसाधनयुक्ते सति अन्तरजालकम्पनीतः सदस्यता प्राप्तव्या । तस्मिन् समये उपभोक्तृभिः एकं सदस्यनाम प्राप्तं भवति। तस्य कूटशब्दः (Password) अपि निर्मीयते।
 
पङ्क्तिः ४८:
 
 
== बाह्यगवाक्षाः ==
== बाह्यगवाक्षा: ==
* [http://www.isoc.org/ The Internet Society (ISOC)]
* [http://research.lumeta.com/ches/map/ Internet Mapping Project]
"https://sa.wikipedia.org/wiki/अन्तर्जालम्" इत्यस्माद् प्रतिप्राप्तम्