"तपः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १:
तपः नाम कायशोषणम् । देहदण्डनमित्यर्थः । कायेन्द्रियशुद्धिरशुद्धिक्षयात् तपसः(यो,सू-2-43) । तेन देहेन्द्रियाणां शुद्धिः बुद्ध्यते ।
 
[[वर्गः:न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
"https://sa.wikipedia.org/wiki/तपः" इत्यस्माद् प्रतिप्राप्तम्