"स्वराः (सङ्गीतम्)" इत्यस्य संस्करणे भेदः

(लघु) Sayant Mahato इति प्रयोक्त्रा सप्तस्वराः इत्येतत् स्वराः (सङ्गीतम्) इत्येतत् प्रति चालितम्
सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
'''सप्तस्वराः''' (Swara) [[सङ्गीतम्|सङ्गीते]] प्रसिद्धाः सन्ति । ते स्वराः तन्तुना उत कण्ठेन उत्पन्नाः भवन्ति। ते स्वराः भवन्ति, षड्ज, वृषभ, गान्धार, मध्यम, पञ्चम, धैवत, निषाद इति ।<br>
'''निषादर्षभ गान्धार षड्ज मध्यम-धैवताः।'''<br>
Line १० ⟶ १२:
'''पुष्पसाधारणे काले पिकः कूजति पञ्चमम्।'''<br>
'''धैवतं हसते वाजी निषादं बृह्मते गजः।'''<br>
'''मयूरादय एते हि मत्ताः गायन्ति पञ्चमम्॥'''<br>
 
==विभागाः==
Line १९ ⟶ २१:
*'''ॠषभस्वरः'''
'''“शाकद्वीपस्थितश्चैव श्रिताद्भुतरसोत्तमः”'''
अयं स्वरः [[अद्भुतरसः|अद्भुतरसस्य]] प्रतिपादकः भवति । अर्धजागृतस्वरः भवति । शाकद्वीपम् उत्पत्तिस्थलं भवति । यस्मिन् रागे "ॠषभस्वरः" वादि उत संवादिस्वरः भवति चेत् अयं स्वरः शक्तः भवति ।
 
*'''गान्धरस्वरः'''
'''“कुषद्वीपी रौद्ररसः चन्द्रगोत्रसमन्वितः।”'''<br>
अयं [[रौद्ररसः|रौद्ररसप्रतिपादकः]] स्वरः भवति । कुशद्वीपे उत्पन्नः स्वरः भवति ।<br>
 
*'''मध्यमस्वरः'''
'''“क्रौञ्चद्वीपस्थितश्चैव बीभत्सरससंयुतः।“'''<br>
अयं बीभत्सरसप्रतिपादकः स्वरः भवति। क्रौञ्चद्वीपे उत्पन्नः भवति। अयं स्वरः शक्तियुतं गम्भीरयुक्तञ्च भवति।<br>
 
*'''पञ्चमस्वरः'''
Line ३५ ⟶ ३७:
*'''धैवतरसः'''
'''“श्वेतद्वीपस्थितो हास्यरसो नारदगोत्रजः।“'''
श्वेतद्वीपे उत्पन्नः स्वरः भवति । [[हास्यरसः|हास्यरसस्य]] प्रतिपादकः भवति ।<br>
 
*'''निषादस्वरः'''
Line ४७ ⟶ ४९:
*[http://www.ragapedia.com ragapedia.com, an open-source tool for entering letter based notation including Sargam. Also generates western notation]
{{हिन्दूस्थानीयसङ्गीतम्}}
 
{{Interwiki conflict}}
 
[[वर्गः:सङ्गीतम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
 
 
[[kn:ಸ್ವರ]]
[[ml:സപ്തസ്വരങ്ങള്‍]]
{{Interwiki conflict}}
"https://sa.wikipedia.org/wiki/स्वराः_(सङ्गीतम्)" इत्यस्माद् प्रतिप्राप्तम्