"शबरस्वामी" इत्यस्य संस्करणे भेदः

→‎सम्बद्धाः लेखाः: चित्रं योजनीयम् using AWB
सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
'''शबरस्वामि'''ना जैमिनिसूत्रस्य गूढरहस्योन्मीलकं भाष्यं व्यरचि। जैनमतानुसारिभिः कृतादुपसर्गादात्मानं रिरक्षिषुरसौ शबरवसतौ शबरवेषं स्वीकृत्य न्युवासेत्याख्यायिका<ref>“...His the name being Ādityadeva, while he adopted true soubriquet Śabara, when he disguised himself as a forestor to avoid Jain persecution” − Keith A. B., Karma Mīmāṃsā, p. 9.</ref> श्रूयते। अपराख्यायिकया‘<ref>‘ब्राह्मण्यामभवद्वराहमिहिरो ज्योतिर्विदामग्रणीः राजा भर्तृहरिश्च विक्रमनृपः क्षत्रात्मजायामभूत्। वैश्यायां हरिश्चन्द्रवैद्यतिलको जातश्च शङ्कुः कृती शूद्रायाममरः षडेव शबरस्वामिद्वजस्यात्मजाः॥’ (परम्परया श्रूयमाणोऽयं श्लोकः)</ref> तु विक्रमादित्यनृपतिपितायमिति ज्ञायते।
 
Line ७ ⟶ ९:
==कालः==
 
शबरभाष्ये पाणिनिकात्यायनौ स्मृताविति पूर्वमेवोपदर्शितम्। तयोरनन्तरकालीनोऽयमिति सिद्ध्यति। पतञ्जलेरुल्लखो यद्यपि शबरेण न कृतं तथापि पतञ्जलेरर्वाचीनोऽयमिति प्रतिभाति। यतोहि महाभाष्यस्य वचनानां साक्षादनुवादः तत्र तत्र शबरभाष्ये उपलभ्यते। <ref>“The form of his name and his relation to the Vṛttikāra suggest that 400 A. D.is the earliest date to which he can be assigned” −Ibid-page 9.</ref> चतुर्थशतकोत्पन्नोऽयमिति केचन विद्वांसो वदन्ति। द्विशतकोत्पन्नोऽयमिति गजाननशास्त्री।
 
==कृतिः==
Line २७ ⟶ २९:
[[वर्गः:मीमांसकाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/शबरस्वामी" इत्यस्माद् प्रतिप्राप्तम्