"शबरस्वामी" इत्यस्य संस्करणे भेदः

→‎सम्बद्धाः लेखाः: संसारमञ्जूषा योजनीया using AWB
No edit summary
पङ्क्तिः ९:
==कालः==
 
शबरभाष्ये पाणिनिकात्यायनौ स्मृताविति पूर्वमेवोपदर्शितम्। तयोरनन्तरकालीनोऽयमिति सिद्ध्यति। पतञ्जलेरुल्लखो यद्यपि शबरेण न कृतं तथापि पतञ्जलेरर्वाचीनोऽयमिति प्रतिभाति। यतोहि महाभाष्यस्य वचनानां साक्षादनुवादः तत्र तत्र शबरभाष्ये उपलभ्यते। <ref>“The form of his name and his relation to the Vṛttikāra suggest that 400 A. D.is the earliest date to which he can be assigned” −Ibid-page 9.</ref> चतुर्थशतकोत्पन्नोऽयमिति केचन विद्वांसो वदन्ति। द्विशतकोत्पन्नोऽयमितिद्वितीयशतकोत्पन्नोऽयमिति गजाननशास्त्री।
 
==कृतिः==
"https://sa.wikipedia.org/wiki/शबरस्वामी" इत्यस्माद् प्रतिप्राप्तम्