"शाकुन्तलमहाकाव्यम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १४:
कल्पनाप्राचुर्यं नवनव पदानां निर्माणं रसनैपुण्यं ललितमनाेहरवचनानि इत्यादिभिः अस्य कवेः काव्यानि सर्वजनादरणीयानि इति । अयं नेपाली साहित्यस्य स्वच्छन्दतावादीधारायाः प्रवर्तकः एवं अग्रणी च वर्तते । महाकवि कालिदासकृत अभिज्ञानहाकुन्तलस्य कथानकः अस्य कृतेः प्रमुख अाधाराेऽस्ति । अतः एतस्मिन् महाकाव्ये देवकाेटा महाभागेन विश्वप्रसिद्धमहाकविकालिदासस्यानुसरणङ्कृतमिति विद्वांसः वदन्ति ।
== सन्दर्भसूचयः ==
==बाह्यसम्पर्कः==
 
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:नेपालदेशस्य जनाः]]
"https://sa.wikipedia.org/wiki/शाकुन्तलमहाकाव्यम्" इत्यस्माद् प्रतिप्राप्तम्