"इन्द्रियनिग्रहः" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: संसारमञ्जूषा योजनीया using AWB
No edit summary
पङ्क्तिः १:
{{ Infobox settlement
 
| name = चक्षुः
 
| image_skyline = Contact Lens.jpg
| image_caption =
}}
मानवस्य शरीरयात्रा इन्द्रियाणां साहाय्येन प्रचलति । तत्र श्रोत्रं, [[चक्षुः]], स्पर्शनं च , रसनं, घ्राणमेव च इति भवन्ति पञ्च ज्ञानेन्द्रियाणि । तथैव हस्तौ, पादौ, जननेन्द्रियं, गुदद्वारं वाक् च इति भवन्ति पञ्च कर्मेन्द्रियाणि । मानवः यानि कानि शुभाशुभानि कर्माणि करोति इन्द्रियाणां माध्यमेनैव । इन्द्रियाणां सामर्थ्यम् अपरिमितं वर्तते इति बहुप्रकारं वर्णितं शास्त्रकारैः । तत्र [[श्रीमद्भगवद्गीता|श्रीमदभगवद्गीता]]याम् उक्तम्-
: ''इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ।२-६०॥''
"https://sa.wikipedia.org/wiki/इन्द्रियनिग्रहः" इत्यस्माद् प्रतिप्राप्तम्