"कार्त्तिकेयः" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: सर्वे अपूर्णलेखाः using AWB
No edit summary
पङ्क्तिः १:
{{Infobox deity <!--Wikipedia:WikiProject Hindu mythology-->
| type = Hindu
| name = कार्त्तिकेयः
| image = Raja Ravi Varma.jpg
| image_size = 250px
| caption = कार्त्तिकेयः
| alt =
| Devanagari = {{lang|sa|कार्त्तिकेयः}}
| Sanskrit_transliteration = {{IAST|कार्त्तिकेयः}}
| Tamil_script =
| affiliation = [[Deva (Hinduism)|Deva]]
| mantra = {{lang|sa|ॐ कार्त्तिकेयः नमः}} <br />({{IAST|Oṃ Gaṇeśāya Namaḥ}})
| weapon =
| consort =
| mount =
| symbols =
}}
 
 
 
[[चित्रम्:Murugan by Raja Ravi Varma.jpg|thumb|200px]]
'''कार्तिकेयः''' (तमिलुभाषायां मुरुगन्) तमिलुहैन्दवसमाजे कश्चित् प्रसिद्धः देवता पुरुषः । विशेषतः तमिलुप्रान्ते एनं पूजयन्ति । एवं दक्षिणभारते, [[सिङ्गापुरम्|सिन्गपूर्]]-[[श्रीलङ्का]]-, [[मलेष्या]]-[[मारिषस्]]-देशेषु पूजयन्ति। श्रीलङ्कादेशस्य दक्षिणे भागे विद्यमानं कार्तिकेयस्य अत्यन्तं श्रेष्ठं पवित्रतमं कतरगामामन्दिरं बौद्धाः हैन्दवाश्च् पूज्यभावेन पश्यन्ति । एवमेव मलेषियादेशस्य पिनाङ्ग्, क्वाललुम्पूर्प्रान्तस्य चीनजनाः च ताय्पूसाम्-अवधौ कार्तिकेयं पूजयन्ति । [[कर्णाटक|कर्णाटके]] दक्षिणजनपदे विद्यमानं सुब्रह्मण्यक्षेत्रमपि बहु प्रसिद्धिं प्राप्तमस्ति ।
"https://sa.wikipedia.org/wiki/कार्त्तिकेयः" इत्यस्माद् प्रतिप्राप्तम्