पवन् कल्यण् रेड्डी
— Wikipedian —
मम छायाचित्रः
मम छायाचित्रः
नाम पवन् कल्यण् रेड्डी
जन्म पवन् कल्यण् रेड्डी
१४ जुन् १९९७
तडिपत्रि, अनन्थपुरम्
वास्तविकं नाम पवन् क्ल्यण् रेड्डी
राष्ट्रियत्वम् भारतीयः
देशः भापुरम्रतः
निवासः अन्ध्र प्रदेश्
भाषा तेलुगु, हिन्दी, अंग्रेजी
देशजातिः भारतीयः
विद्या उद्योगः च
जीविका छात्रः
विद्या बि.ए(होनोर्स्)
प्राथमिक विद्यालयः ब्रिलिअन्त् ग्रम्मर् स्कूल् , कोरत्ल
विद्यालयः गि.एम्.ह्स्, कोरत्ल
महाविद्यालयः श्रीचैतन्या जूनियर कळाशाला, हैदराबाद
विश्वविद्यालयः क्राइस्ट वर्श्विद्यालये, बेंगलुरू
रुचयः, इष्टत्मानि, विश्वासः
रुचयः संगीत श्रवणम्, पुस्तक पठनम्
धर्मः हिन्धु
राजनीतिः स्वतंत्र
उपनाम स्वेच्छा साफ्टवेयर
चलच्चित्राणि मनोरंजनाय (तेलुगु-खलेज, बिल्ल, बाहुबलि)
पुस्तकानि बहवः (नूतनवाचन पुस्तकानि - सॅपियन्स, द ट्विस्टेड् (आंग्लम्) केएनवाइ पतंजलि साहित्य (तेलुगु))
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) pk34774@gmail.com
फ़्एसबुक pavankalyan reddy

नमः मम नाम पवन् कल्यण् रेड्डी इति । तडिपत्रि, अनन्थपुरम् इति मम जन्मस्थलम् । अहम् बेङ्गुलूरु नगरवासी अस्मि।

Contents

१ मम परिचयः १.१ जन्म १.२ विद्या २ रुचयः मम परिचयः

जन्म

मम जन्म तडिपत्रि, अनन्थपुरम्,१४ जुन् १९९७ तमे अभवत। पितुः नाम नरयण् रेड्डी इति माता सुशील इति ।

विद्या:

मम प्रथम विद्या ब्रिलिअन्त् ग्रम्मर् स्कूल् , कोरत्ल इति पाठशालायां अभवत्। प्राथमिक विद्या गि.एम्.ह्स्, कोरत्ल अभवत्। प्रियूनिवर्सिटी कालेज विद्या श्रीचैतन्याकळाशालायां संस्कृत-आंग्ल-गणित-कोम्मेर्के-एकोनोमिक्स् विशयानाम् अभवत्। तदनन्तरम् इञ्जनीरिङ्ग विद्या बि कोम् इति विशये क्राइस्ट वर्श्विद्यालये अभवत्।

रुचयः

मम रुचयः बहव सन्ति। पुस्तकानां वाचनम्, संगीत संश्रवणम् , चलच्चित्रदर्शनम्, भोजन पाक-कला इत्यादि।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Pavankalyan1530976&oldid=356166" इत्यस्माद् प्रतिप्राप्तम्