"ओलम्पिक् ज्वाला" इत्यस्य संस्करणे भेदः

→‎External links: सारमञ्जूषा योजनीया‎ using AWB
No edit summary
पङ्क्तिः ४:
[[Image:olympic flame.jpg|right|thumbnail|दीपद्ण्डनयनम्[[२००२ शीतकालीना ओलम्पिक् क्रीडा]]]]
एप्रिल् मासस्य १७ दिनाङ्के अओलिम्पिकदीपदण्डेन नवदेहली प्राप्ता । राष्ट्रपति भवनतः भारतमुख्यद्वारप्र्यन्तं २.३ कि.मी.द्वरं यावत् अखण्डधावनेन स च दीपदण्डः नीतः । अस्मिन् कार्यक्रमे ७० क्रीडापटवः अन्ये गण्यश्च भागम् अवहन् ।
[[File:Li Ling during 2008 Summer Olympics opening ceremony.jpg|thumb|upright|लि निग्.]]
 
[[Image:Olympic flame at opening ceremony.jpg|thumb|The Olympic Flame at the Opening Ceremony, Athens 2004 Games]]
इतः पूर्वं बीजिङ्ग्-ओलम्पिक् -अयोजनसमितेः उपाध्यक्षेण जियाङ्गयुवर्येण नेयदीपरुपेण रक्षितया ओलम्पिक् ज्वालया सह यात्रा कृता । तेन देहल्याः मुख्यमन्त्रिण्यै शीम
पङ्क्तिः १०:
त्यै शीलादीक्षितवर्यायै इयं ज्वाला प्रदत्ता । तया प्रवर्तितः दीपदण्डः भारतीयोलिम्पिकमण्डल्याः अध्यक्षाय सुरेशकल्माडिवर्याय द्त्तः । अखण्डधावनस्य आरम्भः कृतः अओलिम्पिकक्रीडापटुना ‘डयमानः सिक्कः’ इति प्रसिद्धेन मिल्कासिङ्गवर्येणा । अखण्डधावनस्य अन्ते प्रसिद्धौ टेनिसपटू लियण्ड्रपेसः महेशभूपतिः च मिलित्वा भारतमुखद्वारे स्थापितायाः उखायाः ज्वालनम् अकुरुताम् । ततः दीप-दण्डः अग्रिमायाः यात्रायाः निमित्तं थायल्याण्डं प्रति नीतः । अस्य वर्षस्य अओलम्पिक् क्रीडायाः उद्धाटनकार्यक्रमावसरे बीजिङ्गप्रदेशं प्रति अयं दीपदण्डः यावत् प्राप्येत तावता तेन पञ्चसु खण्डेषु विद्यमानाः २१ राजधान्यः स्पृष्टाः भवेयुः । आहत्य १३७,००० कि.मी.दुरं (८५,०००मल्स्) तेन क्रान्तं भवेत् ।\
 
[[File:The Olympic Cauldron in Vancouver.jpg|thumb|left|Theवन्कुवर्ओलम्पिक् Vancouver olympic flameज्वाला]]
 
ओलिम्पक्ज्वालायाः उद्गमः जातः पुरातनक्रीडावसरे एव (क्रि.पू.७७६ क्रि.श. ३९३) एतस्याः ज्वालायाः प्रवर्तनं सूर्यरश्मीनां द्वारा ग्रीसदेशस्य ओलिम्पियाप्रदेशस्थे हेरामन्दिरे प्रधानार्चिकायाः आध्वर्यत्वे क्रियमाणे विधिपूर्वकामारोह क्रियते स्म । सा च प्रक्रिया २७०० वर्षेभ्यः अनन्तरं गते मार्चमासस्य २४ तमे दिनाङ्के पुनः आवृत्ता । अस्मिन् अवसरे ग्रीकदेशीया अभिनेत्री म्यारियान्फप्लिटो प्रधानार्चिकायाः पात्रं निरुढवती । सा हेरामन्दिरस्य पुरतः दीपदण्डे अग्निं संयोज्य तं दीपं ग्रीकक्रीडापटवे अलेक्साण्ड्रोसनिकोलायडिसाय अयच्छत् (चित्रं द्दश्यताम्) ।
ग्रीसदेशं परितः षण्णां दिनानाम् अखण्डधवनस्य अनन्तरं २००८ तमवेषस्य आतिथेयाय चिनादेशाय ज्वाला प्रदत्ता आधुनिकोलिम्पिक्क्रीडोत्सवाय ओलिम्पिक्ज्वाला ऐदम्प्राथम्येन १९२८ तमे वर्षे जाते अमस्टरडामक्रीडोत्सवे प्रवर्तिता । १९३६ तमे वर्षे बर्लीन् -क्रीडोत्सवे एव अखण्डधावनम् आरब्धम् । ओलिम्पियातः बर्लिनप्र्यन्तं दीप्दण्ड्स्य नयने ३००० धावकाः सहकारम् अकुर्वन् । अत्र उपयुज्यमानः दीपदण्डः चित्रायसा निर्मितः अस्ति ।
File:Berliner olympic torch.jpg|बर्लिन् १९३६ ज्वाला
 
File:1948 olympic torch.JPG|लन्दन् १९४८ ज्वाला
File:Olympic torch Helsinki 1952.jpg|हेलेन्स्कि १९५२ ज्वाला
File:1956 olympic torch.JPG|मेल्बोर्ने १९५६ ज्वाला
File:Olympic torch Rome 1960-JD.jpg|रोम् १९६० ज्वाला
File:1964 olympic torch.JPG|तोक्यो १९६४ ज्वाला
File:Mexico torch.jpg|मेहिको १९६८ ज्वाला
File:1972 olympic torch.JPG|मुनिक् १९७२ ज्वाला
File:Olympic torch Innsbruck 1976.jpg|इन्स्ब्रुक् १९७६ ज्वाला
File:Montreal torch.jpg|मोन्त्रेल् १९७८ t ज्वाला
File:Olympic torch Lake Placid 1980.JPG|लक् प्लेसिड् १९८० ज्वाला
File:Moscow torch.jpg|मोस्कोव् १९८० ज्वाला
File:Olympic torch Sarajevo 1984.jpg|सर्जेवो १९८४ ज्वाला
File:1984 Olympic Torch.JPG|Los Angeles १९८६ ज्वाला
File:Olympic Torch Calgary 1988.jpg|कल्गेरि १९८८ ज्वाला
File:Seoul 1988 Torch.JPG|सिओल् १९८८ ज्वाला
File:Antorcha-barcelona.jpg|बर्सिलोन १९९२ ज्वाला
File:1996 Atlanta Olympic Games Torch (Replica).jpg|अट्लन्टा १९९६ ज्वाला
File:Nagano torch.JPG|नगनो १९९८ ज्वाला
File:2000 olympic torch.JPG|सिद्नि २००० ज्वाला
File:Salt Lake 2002 torch cu.jpg|सोल्ट् लेक् २००२ ज्वाला
File:Athens2004Torch.jpg|अथेस् २००४ ज्वाला
File:Olympic Flame Varese 10307511.jpg|टुरिन् २००६ ज्वाला
File:Official 2008 Summer Olympics Torch in Vilnius.jpg|बैज़्ग् 2008 ज्वाला
File:2009-11-23-IMG 8560-Olympic Torch Closeup.jpg|वेन्कुवर् ज्वाला
File:2012 Summer Olympics torch @ Cardiff.jpg|लन्दोन् २०१२ ज्वाला
File:Soyuz TMA-11M crew members wave farewell (cropped).png|सोचि २०१४ ज्वाला
File:Tocha - Rio 2016.jpg|रिओ २०१६ ज्वाला
==External links==
* [http://www.olympic.org/uk/games/index_uk.asp Official site of the Olympic Movement] - Images and information on every game since 1896
"https://sa.wikipedia.org/wiki/ओलम्पिक्_ज्वाला" इत्यस्माद् प्रतिप्राप्तम्