"अङ्कगणितम्" इत्यस्य संस्करणे भेदः

→‎top: सारमञ्जूषा योजनीया‎ using AWB
No edit summary
पङ्क्तिः १:
{{Infobox person
[[Image:Tables generales aritmetique MG 2108.jpg|thumb|Arithmetic tables for children, Lausanne, 1835]]
| name = अङ्कगणितम्
| image = [[Image:Tables generales aritmetique MG 2108.jpg|thumb|Arithmetic tables for children, Lausanne, 1835]]
| alt =
| caption =
| birth_name =
| birth_date = <!-- {{birth date and age|YYYY|MM|DD}} for living people. For people who have died, use {{Birth date|YYYY|MM|DD}}. -->
| birth_place =
| death_date = <!-- {{Death date and age|YYYY|MM|DD|YYYY|MM|DD}} (death date then birth date) -->
| death_place =
| nationality =
| other_names =
| occupation =
| years_active =
| known_for =
| notable_works =
}}
 
'''अङ्क[[गणितम्|गणितं]]''' तु गणितस्य मौलिका प्राचीनतमा च शाखा। एतस्याः उपयोगः प्रत्येकेन जनेन क्रियते। यथा हि सामान्य दैनिकी गणना अथवा उन्नता वैज्ञानिकी व्यापारसम्बन्धिनी वा गणना। अस्मिन् तु परिमाणस्य अध्ययनं क्रियते। प्राधान्येन अत्र सङ्ख्यानां मध्ये भूयमानानां सङ्क्रियाणां अध्ययनं क्रियते।
 
"https://sa.wikipedia.org/wiki/अङ्कगणितम्" इत्यस्माद् प्रतिप्राप्तम्