"आकाशगङ्गा" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{ Infobox settlement
| name = आकाशगङ्गा
| image_skyline = https://commons.wikimedia.org/wiki/File:0313-192_(close-up).jpg
|image_caption = आकाशगङ्गा
}}
 
[[File:236084main MilkyWay-full-annotated cs.jpg|thumb|'''आकाशगङ्गा''']]
वियद्गङ्गा अस्माकम् तारासङ्घः अस्ति। अस्याम् द्विशतार्बुदनक्षत्राणि सन्ति।ववियद्गङ्गा चक्राकारा अस्ति। [[नक्षत्रम्|नक्षत्राणां]] जननस्य, विकासस्य तथा अवसानस्य च अवधिः दीर्घकालिकः भवति। अतः इदृशीक्रियाः अस्माकं जीवितकाले ज्ञात्वा, स्वसिद्धान्तानां यथार्थायथार्थयोः परिशीलनन्तु दुष्करं भवति इति । तन्त्राज्ञानानां यन्त्राणाञ्च साहाय्यम् आसीत् तथापि २-३ शतमानेषु सूपर् नोवा एकमपि वीक्षणार्थं न प्राप्तम् चेत् अवधिः अल्पः इति ज्ञायते एव । क्रि.श.१९८७तमे संवत्सरे सूपर् नोवा स्फोटितः । अस्माकम् आकाशगङ्गायाः समीपस्था लार्जम्याजलानिक् क्लौड् आकाशगङ्गायाः दूरं १,८६,००० प्रकाशवर्षाणि इति उद्घुष्टवान् । अस्य अवकाशस्य उपयोगं सर्वे खगोलज्ञाः स्वीकृतवन्तः। अस्य केन्द्रस्य द्रव्यराशिः विस्फोट्य बहिरागतः। बहिरागतशक्तेः गणनां कृतवन्तः। ईदृशगणनानि परिशीलयितुं प्रकृतिः विस्मयरीत्या प्रयोगशालाः दत्ता । एताः एव आकाशगङ्गाः इति । एतासु द्वौ विभागौ भवतः। प्रथमं मुक्तः, द्वितीयं गोलाकारस्य गुच्छाः इति । नक्षत्राणां प्रसरणाधारेण विभागः कृतः। एतासां दर्शनं दूरदर्शकादिभिः साहाय्यैः कर्तुं शक्यते। अस्माकम् आकाशगङ्गायै अत्यन्तगतनां [[नक्षत्रम्|नक्षत्राणां]] प्रतिनक्षत्रं कान्तिमन्तं वर्णसूचकञ्च मापयित्वा तेषां हेच् आर् नक्षत्रमानचित्रम् उत्पादयितुं शक्यते। अनेन केचन गुच्छेषु [[नक्षत्रम्|नीलनक्षत्राणाम्]] अभावः दृश्यते। केषुचित् गुच्छेषु नीलनक्षत्रैः विना [[रक्तदैत्याः]] दृश्यन्ते । अनेन क्रमेण एतासां आकाशगङ्गानां वैविध्येन दूरम्, वयः, अत्र प्रसरितविन्यासञ्च अभिज्ञापयितुं शक्यते। ईदृशाध्ययनेन [[शाप्ले]] नामकविज्ञाने [[सौरव्यूहः|सौरमण्डलं]] आकाशगङ्गायाः केन्द्रे नास्तीति अंशः ज्ञातुं सुलभमासीदिति।
"https://sa.wikipedia.org/wiki/आकाशगङ्गा" इत्यस्माद् प्रतिप्राप्तम्