"ऋषिः" इत्यस्य संस्करणे भेदः

1
पङ्क्तिः ४:
'''[[कश्यपः|कश्यपो]][[अत्रिः|ऽत्रि]][[वसिष्ठः|र्वसिष्ठश्च]] [[विश्वामित्रः|विश्वामित्रो]]<nowiki/>ऽथ [[गौतमः]] । '''
 
'''[[जमदग्निः|जमदग्नि]][[भरद्वाजमहर्षिः|र्भरद्वाज]] इति सप्तर्षयः स्मृताः ॥'''
 
[[वर्गः:प्राचीनगुरवः]]
== पदकाराः ऋषयः'''[[वर्गः:प्राचीनगुरवः]] [[वर्गः:पौराणिकधार्मिकव्यक्तयः]] [[वर्गः:ऋषयः]] [[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]] [[वर्गः:सर्वे अपूर्णलेखाः]] [[वर्गः:सारमञ्जूषा अपेक्षते]] [[वर्गः:चित्रं योजनीयम्]]''' ==
[[वर्गः:पौराणिकधार्मिकव्यक्तयः]]
पदकाराः ऋषयः इत्युक्ते मन्त्राणां पदकाराः ऋषयः, ये वेदार्थावबोद्धुं प्रतिमन्त्रस्य अवान्तर्भूतपदानां पृथक्करणं कृत्वा तत्तत् संहितानां पदपाठं निर्मितवन्तः । अनेन पदपाठेन मन्त्राणाम् अर्थस्य अतिसुलभतया अवबोधो भवति । एतेषां पदपाठानां कर्तारः बहवः ऋषयः अभूवन्। शाकल्यः [[ऋग्वेद]]<nowiki/>स्य पदपाठं प्रस्तुतवान् । अथर्ववेदस्य पदपाठस्तु ऋग्वेदस्य पदपाठानुरूपेणैव अस्ति। किञ्च अस्य रचनाकर्त्तुः नाम अद्यावधि अज्ञातम् एवाऽस्ति। यजुर्वेदस्य तैत्तिरीयसंहितायाः पदपाठकारस्य नाम अात्रेयोऽस्ति। गाग्र्यः सामवेदस्य पदकारः अस्ति।
[[वर्गः:ऋषयः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सारमञ्जूषा अपेक्षते]]
[[वर्गः:चित्रं योजनीयम्]]
"https://sa.wikipedia.org/wiki/ऋषिः" इत्यस्माद् प्रतिप्राप्तम्