"कुरुक्षेत्रम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६८:
 
 
'''कुरुक्षेत्रम्''' हरियाणाप्रदेशे स्थिता एकम् सुप्रसिद्धम् तीर्थम् अस्ति। पौराणिककथानुसारं कुरुक्षेत्रं पौराणिकस्थलेषु अन्यतमम् अस्ति । अस्यां भूमौ पाण्डवकौरवाणां महाभारत-युद्धम् अभवत् । नगरमिदं हरियाणा-राज्यस्य मण्डलं विद्यते । कुरुक्षेत्र-मण्डलस्य मुख्यालयः कुरुक्षेत्रे एव अस्ति । नगरमिदं हरियाणा-राज्यस्य प्रसिद्धं स्थलं वर्तते । इदं नगरं हरियाणा-राज्यस्य उत्तरदिशि स्थितम् अस्ति । इदं नगरं परितः [[अम्बाला]]<nowiki/>-नगरं, यमुनानगरं, [[करनाल]]<nowiki/>-नगरं, [[कैथल]]<nowiki/>-नगरं च स्थितम् अस्ति । इदं नगरं [[देहली]]<nowiki/>-नगरेण, [[अमृतसर]]<nowiki/>-नगरेण च सह सम्बद्धम् अस्ति । नगरमिदं राष्ट्रियराजमार्गे, रेलमार्गे च स्थितम् अस्ति । इदमेकम् ऐतिहासिकं हिन्दुतीर्थस्थलम अस्ति ।
 
भारत देशे अनेकानि तीर्थानि सन्ति। तेषु कानिचित् नगरतीर्थानि सन्ति। एषु एकम् सुप्रसिद्धम् तीर्थम् अस्ति कुरुक्षेत्रम् । इयम् हरियाणाप्रदेशे स्थिता वर्तते।
 
पौराणिककथानुसारं कुरुक्षेत्रं पौराणिकस्थलेषु अन्यतमम् अस्ति । अस्यां भूमौ पाण्डवकौरवाणां महाभारत-युद्धम् अभवत् । नगरमिदं हरियाणा-राज्यस्य मण्डलं विद्यते । कुरुक्षेत्र-मण्डलस्य मुख्यालयः कुरुक्षेत्रे एव अस्ति । नगरमिदं हरियाणा-राज्यस्य प्रसिद्धं स्थलं वर्तते । इदं नगरं हरियाणा-राज्यस्य उत्तरदिशि स्थितम् अस्ति । इदं नगरं परितः [[अम्बाला]]<nowiki/>-नगरं, यमुनानगरं, [[करनाल]]<nowiki/>-नगरं, [[कैथल]]<nowiki/>-नगरं च स्थितम् अस्ति । इदं नगरं [[देहली]]<nowiki/>-नगरेण, [[अमृतसर]]<nowiki/>-नगरेण च सह सम्बद्धम् अस्ति । नगरमिदं राष्ट्रियराजमार्गे, रेलमार्गे च स्थितम् अस्ति । इदमेकम् ऐतिहासिकं हिन्दुतीर्थस्थलम अस्ति ।
 
समयान्तरे अस्य नगरस्य इतिहासस्य प्रभुत्वं वर्धमानम् अस्ति । भगवान् बुद्ध, नैकाः सिक्खधर्मगुरवः च अपि तत्र गतवन्तः आसन् । तत्र गत्वा तैः बहूनि सामाजिककार्याणि कृतानि सन्ति । अस्मिन् नगरे बहूनि धार्मिकस्थलानि सन्ति । यथा – मन्दिराणि, सिक्खोपासनागृहाणि च । एतैः स्थलैः कुरुक्षेत्रस्य आकर्षणे वृद्धिर्भवति ।
"https://sa.wikipedia.org/wiki/कुरुक्षेत्रम्" इत्यस्माद् प्रतिप्राप्तम्