"ऐर्लेण्ड् गणराज्यम्" इत्यस्य संस्करणे भेदः

1
पङ्क्तिः ६०:
 
[[File:Ireland physical large.png|right|thumb|upright=1.5|ऐर्लेण्ड्देशस्य भौतिकलक्षणानि]]
युरोपखण्डे[[यूरोपखण्डः|युरोप]]<nowiki/>खण्डे वायव्यदिशि विद्यमानः कश्चन द्वीपः '''ऐर्लेण्ड्''' । युरोपे विद्यमानः तृतीयः बृहत्तमः द्वीपः अयम् । भूमौ विद्यमानेषु बृहत्तमेषु द्वीपेषु विंशतितमः अस्ति । अस्य देशस्य पूर्वदिशि '''ग्रेट् ब्रिटन्'''नामकः महान् द्वीपः विद्यते । एतयोः द्वीपयोः मध्ये ऐरिश्-समुद्रः विद्यते ।
 
अस्य द्विपस्य पादोनपरिमितः भागः स्वतन्त्रेण विद्यते । अस्य नाम रिपब्लिक् आफ् ऐर्लेण्ड् (Republic of Ireland) इति । अवशिष्टः भागः इङ्ग्लेण्ड्देशस्य अधिकारे अस्ति । अस्य नाम उत्तर-ऐर्लेण्ड् (Northern Ireland) इति । १९२३-१९९० वर्षपर्यन्तम् एतयोः द्वयोः द्वीपयोः मध्ये स्वातन्त्र्यविषये कोलाहलाः सञ्जाताः । १९२३ तमात् वर्षतः प्राक् अयं द्वीपः [[इङ्ग्लेण्ड्]]<nowiki/>-देशस्य स्वाधीने आसीत् । प्रायः ६०० वर्षाणि ते शासनं कृतवन्तः। अस्माकं भाग्यवशात् १९९० तमस्य वर्षस्य अनन्तरं शान्तिप्रक्रियया कोलहलस्य अन्त्यं जातम् ।
 
प्रायः देशेस्मिन् ६४लक्षपरिमिता जनसङ्ख्या वर्तते । ४६ लक्षजनाः स्वतन्त्र-ऐर्लन्देशे निवसन्ति । अन्ये १८ लक्षजनाः उत्तर-ऐर्लन्देशे निवसन्ति । एतावत् ऐर्लन्देशस्य संक्षेप परिचयः।
"https://sa.wikipedia.org/wiki/ऐर्लेण्ड्_गणराज्यम्" इत्यस्माद् प्रतिप्राप्तम्