"त्रिपिटकम् (बौद्धदर्शनम्)" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: * बाह्यसम्पर्कतन्तुः */ * बाह्यसम्पर्कतन्तुः */ * बाह्यसम्पर्कतन्तुः */
213.161.176.66 (talk) द्वारा कृता 427735 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
पङ्क्तिः १:
 
 
{{बौद्धधर्मः}}
वेदानां श्रुतपरम्परेव बौद्धधर्मस्यापि ज्ञानोपदेशाय श्रुतपरम्परा प्रचलिता आसीत् । अन्ततः अस्य ज्ञानस्य संरक्षणाय राजगृहे महाकाश्यपस्य अध्यक्षतायामेका बौद्धसंगीतिरायोजिता । तत्र बुद्धशिष्येण आनन्देन सुत्तपिटक-विनयपिटकयोः संग्रहो विहितः । सुत्तपिटकस्यैव कतिपयांशानां विस्तरेण कालान्तरे अभिधम्म- पिटकस्य रचना संजाता ।
 
सुत्तपिटके पञ्च निकायाः सन्ति-दीर्घनिकायः, मज्झिमनिकायः, संयुक्तनिकायः, अङ्गुत्तरनिकायः, खुद्दकनिकायश्चेति । एषां धम्मपदानि जातकाश्च सुप्रसिद्धा वर्तन्ते । धम्मपदेषु बुद्धस्योपदेशानां संग्रहो विद्यते । बु- द्धस्य पूर्वजन्मानां कथा जातकेषु गृहीताः सन्ति । ग्रन्थान्तरेषु खुद्दकपाठ-उदान-इतिवृत्तक-सुत्तानिपात-विमानवत्थु-पेतवेत्थु-थेरगाथा-थेरीगाथा-निद्देस,परिसम्मिदा-मग्ग-अवदान-बु०द्धवंश-चरियापिटकादयः प्रमुखाः सन्ति ।
विनयपिटकस्य त्रयो भागाः सन्ति-सुत्तविभङ्गोऽथवा पातिमोक्खः,भिक्खुपातिमोक्खः,महावग्ग-चूलवग्गादयश्चेति । अभिधम्मपिटके सप्त ग्रन्थाः सन्ति-पुग्गलपज्झतिः, धातुकथाः, धम्मसंगतिः, विभंगः, पट्ठान-प्रकरणम्, कथावस्तु,यमकश्चेति । त्रिपिटकवत् ‘मिलिन्दपन्हो’ अपि बौद्धधर्मे सुप्रसिद्धोऽस्ति ।एषा रचना नागसेनस्यास्ति।
 
==बाह्यसम्पर्कतन्तुः==
*[http://www.suttacentral.net/ Online Sutta Correspondence Project] Extensive list of corresponding materials found between Pali Canon, the Agamas and individual sutras preserved in Chinese, the occasional sutra translations contained in the Tibetan Kanjur, and the numerous published fragments of sutras in Sanskrit and related languages [[English language|English]]
*[http://www.accesstoinsight.org/canon/index.html Access to Insight] has many suttas translated into [[English language|English]]
*[http://www.tipitaka.net/ Tipitaka Network]
*[http://www.nibbana.com/tipitaka/tipilist.htm List of Pali Canon Suttas translated into English] (ongoing)
*[http://www.tipitaka.org/ The Pali Tipitaka Project] (texts in 7 Asian languages)
*[http://www.buddhistethics.org/palicanon.html The Sri Lanka Tripitaka Project Pali Canons] has a [http://www.chaf.lib.latrobe.edu.au/dcd/pali.htm searchable database of the Pali texts]
*[http://www.buddhist-canon.com/PALI/VIET/index.html The Vietnamese Nikaaya] (continuing, text in Vitenamese)
*[http://search.nibbanam.com Search in English translations of the Tipitaka]
*[http://www.mahindarama.com/e-tipitaka/e-tipitaka.htm e-tipitaka (Buddhist Bible)]
*[http://www.oba.org.tw 台灣原始佛教協會]
 
East-Asian tradition:
*[http://www.globalbuddhist.net/Others/EnglishIndex.asp English translations of many Mahayana Buddhism texts]
*[http://www.buddhanet.net/ebooks.htm BuddhaNet's eBook Library] (English PDFs)
*[http://kanji.zinbun.kyoto-u.ac.jp/~wittern/can/can2/ind/canwww.htm WWW Database of Chinese Buddhist texts] (English index of some East Asian Tripitakas)
* [http://www.cbeta.org/ The full Chinese language canon and extended canon] (includes downloadable CD .iso)
 
Tibetan tradition:
*[http://www.tbrc.org Kangyur & Tengyur Projects] (Tibetan texts)
 
Tripitaka Collections: [http://www.gaya.org.tw/library/b-ip/tripitaka.htm Extensive list of online tripitakas]
 
[[वर्गः:बौद्धधर्मः]]
"https://sa.wikipedia.org/wiki/त्रिपिटकम्_(बौद्धदर्शनम्)" इत्यस्माद् प्रतिप्राप्तम्