"संस्कृतम्" इत्यस्य संस्करणे भेदः

2405:204:5609:6179:3A5C:CAFA:ECDC:55E0 (talk) द्वारा कृता 437489 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
अङ्कनम् : किए हुए कार्य को पूर्ववत करना
पङ्क्तिः ३:
|region = [[भारतम्]], [[एशिया]]
|familycolor = भारत-युरोपियन्
|fam1 = ऐन्द्ययौरोपीभारत-युरोपीय (Indo-European)
|fam2 = [[Indo-Iranian languages|Indo-Iranian]]
|fam3 = [[Indo-Aryan languages|Indo-Aryan]]
पङ्क्तिः १२:
|iso3 = san
}}
'''संस्कृतम्''' (IAST: ''saṃskṛtam'') जगतःसंस्कृतमस्ति जगतस्य एकतमा अतिप्राचीना समृद्धा शास्त्रीया च [[भाषा]] वर्तते। संस्कृतं [[भारतम्|भारतस्य]] जगत: वा भाषास्वेकतमा‌ प्राचीनतमा। भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, संस्कृता वाक्, दैवीवाक्‌ इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा।
 
भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
"https://sa.wikipedia.org/wiki/संस्कृतम्" इत्यस्माद् प्रतिप्राप्तम्