"पाणिनिः" इत्यस्य संस्करणे भेदः

Removing पाणिनिचित्रम्.jpg, it has been deleted from Commons by Jcb because: No license since 27 December 2018.
लेखनाशुद्धिः
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १५:
| education =
| genre = संस्कृतव्याकरणस्य सूत्ररचयिता
| subject = [[अष्टाध्यायी]], [[लिङ्गानुशासनम्]], जाम्बुवतीवजियम्जाम्बवतीजयम्।
| movement =
| notableworks = अष्टाध्यायी
पङ्क्तिः ३१:
:पाणिन्यमरजैनेन्द्रा इत्यष्टौ शाब्दिका मताः ॥
इत्यष्टसु शाब्दिकेषु अष्टम एव पाणिनिः वर्तते । <br />
स्वतः पूर्वान् वैयाकरणान् पाणिनिः स्वस्य "अष्टाध्यायी" इत्येतस्मिन् ग्रन्थे अन्यान्यव्याकरणप्रक्रियानिरूपणसूत्रेषु स्मरति, यथा- "ऋतो भारद्वाजस्य"७/२/६३. "लोपः शाकल्यस्य"८/३/१९. "त्रिप्रभृतिषु शाकटायनस्य"८/४/५०. "वा सुप्यापिशलेः"६/१/९२. इत्यादि ।
 
==तस्मै पाणिनये नमः==
[[पाणिनीया शिक्षा]]ग्रन्थे त्रयः श्लोकाः पाणिनेः नमस्कारपराः द्श्यन्ते । पाणिनिः वैयाकरणानां प्रातः स्मरणीयः मुनिः । न केवलं वैयाकरणानाम् अपि तु निखिलसंस्कृतविपश्चिताम् एष प्रातर्नमस्यः इत्यत्र न काऽपि संशीतिः । यतः तस्मात् पूर्वतनानाम् ऐन्द्-चान्द्र-आपिशलादीनां व्याकरणशास्त्राणि स्वयमधीत्य तानि असमग्राणि च परिभाव्य 'नवं, समग्रं, विश्वजनीनं च व्याकरणम्’ चिकीर्षुः वाचामधीशं परमेश्वरं तपसा आराधयामास । पाणिनेः तपसा सन्तुष्टः परशिवः ताण्डवं नाट्यम् अकरोत्, नृत्तान्ते चतुर्दशवारम् ढक्काम् अवादयत् । तस्याः ढक्कायाः शब्दान् पाणिनिः अशृणोत् । अत्रायं श्लोकः -
"https://sa.wikipedia.org/wiki/पाणिनिः" इत्यस्माद् प्रतिप्राप्तम्