"माक्स् म्युलर्" इत्यस्य संस्करणे भेदः

{{Infobox writer | image =Friedrich Max Müller by Bassano 1883.jpg | image_size = | al... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ६२:
# '''मानवशास्त्रीयः धर्मः'''. तृतीयोपन्यासमालिकायां आत्मविषये विविधपरम्पराणां मतानि उपस्थआपितानि। मृत्योः अनन्तरं किं जायते इति विविधधर्मेषु उक्तानि तत्त्वानि विवृतानि।
# '''तत्त्वशास्त्रीयः मनःशास्त्त्रीयः च धर्मः'''. चतुर्थ्याम् उपन्यासमालिकायां देवमानवयोः सम्बन्धविषये उपन्यासः कृतः। <ref name="Josephson-Storm">{{Cite book | last = Josephson-Storm | first = Jason | title = The Myth of Disenchantment: Magic, Modernity, and the Birth of the Human Sciences |location = Chicago| publisher = University of Chicago Press | date = 2017 | url = https://books.google.com/books?id=xZ5yDgAAQBAJ | isbn = 978-0-226-40336-6 }}</ref>{{rp|108–110}}
 
[[वर्गः:संस्कृतलेखकाः]]
"https://sa.wikipedia.org/wiki/माक्स्_म्युलर्" इत्यस्माद् प्रतिप्राप्तम्