"संस्कृतम्" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १२:
|iso3 = san
}}
'''संस्कृतम्''' {{{IPA-sa|s̪ɔŋ̊s̪kr̩t̪ɔm}})
'''संस्कृतम्''' (IAST: ''saṃskṛtam'') जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च [[भाषा]] वर्तते। संस्कृतं [[भारतम्|भारतस्य]] जगत: वा भाषास्वेकतमा‌ प्राचीनतमा। भारती सुरभारती अमरभारती अमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृता वाक् दैवीवाक्‌ इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा।
 
'''संस्कृतम्''' (IAST: ''saṃskṛtam'') जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च [[भाषा]] वर्तते। संस्कृतं [[भारतम्|भारतस्य]] जगत: वा भाषास्वेकतमा‌ प्राचीनतमा। भारती सुरभारती अमरभारती अमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृता वाक् दैवीवाक्‌ इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा।
 
भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
"https://sa.wikipedia.org/wiki/संस्कृतम्" इत्यस्माद् प्रतिप्राप्तम्