"पाणिनिः" इत्यस्य संस्करणे भेदः

1
पङ्क्तिः ३१३:
==जन्म,कालः, नामानि च==
पाणिनेः जन्म क्रिस्तपूर्वसप्तमशताब्द्यां शालातुरग्रामे अभवत् । अतः तस्य 'शालातुरीयः' इति नाम अति प्रसिद्धम् अस्ति । वर्तमानकाले पाकिस्तानदेशे स्थितः लहुरनामकः ग्रामः एव शलातुरग्रामः अस्ति । पाणिनेः मातुः नाम दाक्षी । '''<ref>{{cite book | title=सर्वे सर्वपदादेशाः दाक्षीपुत्रस्य पाणिनि इत्येतेन महाभाष्यकारवचनेन अयं दाक्षीपुत्रः इति ज्ञायते । '''शास्त्रजीवित (कन्नडभाषा)''': | publisher=प्रकाशकः - श्री जयराम सेवा मण्डली, बेङ्गलूरु}}</ref>''' अतः एव सः दाक्षीपुत्रः इत्यपि संस्कृतज्ञाः तं प्रीत्या आह्वयन्ति । 'पणिनः' इति तस्य पितुः नाम । अतः तस्य नाम 'पाणिनिः' अभवत् । शालङ्किः इत्यपि पाणिनेः पितुः नाम आसीदिति वाराणसेयः विद्वान् श्रीगोपालशास्त्रिमहोदयः "प्रशिक्षणसंविधानम्" इति पुस्तके व्यलिखत् । अयं कृशाश्वपुत्रस्य देवलनाम्नः पौत्र इति John Garratt महाशयस्य Classical Dictionary of India पुस्तके उल्लिखितमस्ति । आचार्यः वर्षः पाणिनेः गुरुः आसीत् । पाणिनिः 'नलन्द'विश्वविद्यालये शिक्षां प्राप्तवान् । तस्य गुरुः आसीत् उपवर्षाचार्यस्य सहोदरः वर्षोपाध्यायवर्यः ।
 
== पाणिनिस्मृताचार्याः ==
केचिदाचार्या हि भगवता पाणिनिना स्वप्रणीतायामष्टाध्याय्यां स्मृतास्तेषां । मतानि च तत्र तत्र निर्दष्टानि । एतादृशा आचार्यास्तु आपिशलि-काश्यपगार्ग्य-गालव-चाक्वर्मण-भारद्वाज-शाकटायन-शाकल्य-सेनक-स्फोटायना इति । दशैव । पाणिनिना तेषामाचार्याणां नामग्रहणं किमर्थं कृतमिति विषये पण्डिताः । स्वं स्वं मतमु पस्थापयन्ति । केचिदाचार्यग्र हणं विभाषार्थमित्यामनन्ति । किन्तु । तावत्येवार्थसिद्धिस्तु वा-विभाषा अन्यतरस्यामित्यादिशब्दद्वाराऽपि सम्मवत्येव । यत्र कुत्र द्वयोर्वा त्रयाणामप्याचार्याणां नामग्रहणं दृश्यते । विकल्पविधिनिमित्तं ।। त्वेकस्यैवाचार्यस्य नामग्रहणमपि पर्याप्तमेव । तेनैतत्पर्यवस्यति यद्यत्र विमाषादिकं । पाणिनेरप्यभीष्टं तत्र वा-विभाषा अन्यतरस्यामित्यादिपेदैरभिव्यक्तमस्ति । यथा ‘वा शरि', सर्वत्र विभाषा गोः' ‘झयो होऽन्यतरस्याम्' इत्यादिषु । किन्तु .. यत्र च पाणिनेरनभिमतमतं किन्तुः आचार्य परम्परातः प्रचलितमस्ति तदुपस्थापनायैव भगवता पूर्वाचार्याणां नामग्रहण कृतं दृश्यते । यथा 'लोपः शाकल्यस्य' इति शाकल्यमते एव यलोपो न तु पाणिनिमते । तथैव गो इत्येतस्य स्फोटायनमत एव अवङादेशो न तु सः पाणिनिसम्मतः । तेन विशिष्टमतोल्लेख"नार्थमेवाचार्याणां नाम ग्रहणम् । यत्र च त्र्यधिकाचायणां मतं तत्र आचार्या- णम्' इति पदं, यत्र च साधारणमान्यता तेषां तत्र ‘एकेषां इति पदं, यत्र च ।
 
न कस्याऽप्यसम्मतिस्तत्र सर्वेषां' इति पदं, तत्रापि शरावतीदक्षिणपूर्ववत-, . प्रदेशस्थानां कृते ‘प्राचां इति पदं, तदुत्तरर्वातप्रदेशस्थानां कृते ‘उदीचां । इति 'पदं व्यवहृतमस्ति । ‘आदाचार्याणां,<ref>७।३।४९</ref> यजुष्वेकेषाम्,<ref>८।३।१०४</ref> हलि सर्वेषाम्,<ref>८।३।२२</ref> प्राचां इफः तद्धितः,<ref>४।१।१७</ref> ‘उदीचामिञ्,<ref>४।१।१५३</ref> अड् गायँगालवयोः,<ref>७/४/९९</ref> नोदात्तस्वरितोदयमगार्यकाश्यपगालवानाम्' इति । अनेनेदमपि तथ्यं पुर आयति यत्पाणिनिकाले संस्कृतं हि प्रतिप्रदेश, किचिद्भिन्नस्वरूपमासीत् । एकस्यैव शब्दस्य प्रदेशानुसार स्वरूपं भिद्यतेस्म । अर्यकशब्दस्य स्त्रियामौदींच्येषु आर्यका भवति अन्यत्र आर्यिका । तथैव हरिणस्यापत्येऽर्थे औदीच्येषु हारिषेणिर्भवति अन्यत्र हारषेण्य इति । एवञ्च आम्रगुप्त शब्दस्यापत्येऽर्थे आम्रगुप्तायनिरन्यंत्र आम्रगुप्त एव । तत्समये प्राच्यौदीच्यसीमा शरावती विभजतेस्म । सा हि नदी उत्तरपूर्वाभिमुखी । तस्या दक्षिणपूर्वस्यां व्यवस्थितां देशः प्राग्देशः उत्तरपरस्यामुदग्देशः । तौ शरावती विभजते । उक्त यथा-
 
'''प्रागुदञ्चौ विभजते हंसः क्षीरोदके यथा ।।'''
 
'''विदुषां शब्दसिद्धयर्थं सा नः पातु शरावती ॥'''
 
तत्रापि भाषाया औदीच्यरूपमेव परिनिष्ठितं मन्यते स्म । यथोक्तम् । शाङ्ख्यायनब्राह्मणे -
 
'''<nowiki/>'उदञ्च एव यन्ति वाचं शिक्षितुम् ।'''
 
'''यो वै तत आगच्छति तं शुश्रूषन्ते ।।'''<ref>८।६</ref>
 
इति औदीच्याः खलु परिनिष्क्रुितशब्दविशेषज्ञा प्राच्याः खलु व्यावहारिकशब्दविशेषज्ञाः । प्राञ्चः खलु भाषायां बाहुल्यमिच्छन्तिस्म । एवमेव दाक्षिणात्याः खलु प्रियतद्धिताः । मध्यदेशीयाः खलु समुचितं रूपं प्रयुञ्जन्ति स्म । पाणिनिहि जन्मनौदीच्योऽपि शिक्षया मध्यदेशीयः । तेन हि स प्राच्यमपि रूपं जानाति स्म । तदा हि पाटलीपुत्रं विद्याया केन्द्रमासीत् । प्राच्योदीच्यदाक्षिणात्यमध्यदेशीयश्छात्रास्तत्र विद्याध्ययनार्थमागच्छन्ति स्म । वर्षीपवर्षी हि तदान्तीन्तनप्रसिद्धाचायौं । वर्षों हि पाणिनेर्गुरुः । पाणिनेर्यत्सम्मतं तदेव रूपं मध्यदेशीयमिति अष्टाध्याय्यां प्राचामुदीचाञ्चोल्लेखः ।
 
तत्र आचार्याणामित्युल्लेखः आदाचार्याणां,<ref>७।३।४९</ref> दीर्घादाचार्याणां इति द्वयोः सूत्रयोर्वर्तते । तत्र आचार्याणां मते आद्वा भवति । यथा खट्वाका पक्षे इत् खट्विंका, पक्षे अदेव खद्वका । एवमेव दीर्घात्परस्य न द्वित्वमाचार्याणां मते । यथा दात्रम् । पाणिनिमते द्विरेव तेन दात्त्रम् । एवञ्च औदीच्यमतप्रकाशकानि षट् सूत्राणि सन्ति । तानिचेत्थम् उदीचां माङो व्यतिहारे,<ref>३।४।१९</ref> व्यतिहारेऽर्थे माङः दत्वास्यादुदीचामाचार्याणां मते ।
 
आरगुदीचाम् —<ref>४।१।१३०</ref> अपत्येऽर्थे गोधाया ढुकः स्थाने आरम् भवति उदीचामाचार्याणां मते । यथा गोधाया अपत्यं गौधारः अन्यमते ठूगेव तेन गोधेरः ।।
 
उदीचां वृद्धादगोत्रात् -<ref>४॥१॥५७</ref> अगोत्राद् वृद्धादपत्ये फिन् स्यादुदीचा मतेन । यथा आम्रगुप्तस्यापत्यमाम्रगुप्तायनिः । अन्यत्र तु इमेव तेन आम्र
 
गुप्तिः ।
 
मातरपितरावुदीचाम् -<ref>६।३।३२</ref> उदीचां मते मातरपितरौ भवति अन्यमते तु मातापितरौ वा पितरौ इति ।
 
उदीचामातः स्थाने यकपूर्वायाः—<ref>७/३/४६</ref>
 
उदीचामिञ् –<ref>४।१।१५३</ref> सेनान्तलक्षणकारिभ्योऽपत्ये इञ् स्यादुदीचा मतेन । हरिषेणस्यापत्यं हारिषेणिः । अन्येषां मते तु ‘सेनान्तलक्षणकारिभ्यश्च' : इति ण्य एव । तेन हारिषेण्यः । एकेषामिति मताववोधकं सूत्रं ‘यजुष्येकेषाम्'<ref>८।३।१०४</ref> एव । युष्मत्तततक्षुःषु परत एकेषां मते यजुषि सस्य षो भवंति। अचभिष्ट्वं अन्येषां मते तु अचभिस्त्व। प्राचामिति निर्देशोऽष्टाध्याय्यां नवसु सूत्रेषु कृतोऽस्ति स चेत्थम् - अलं खल्वो प्रतिषेधयोः प्राचां क्त्वा<ref>३।४।१८</ref> प्रतिषेधार्थकयोरलं खल्वोरुपपदयोः क्त्वा स्यात्प्राचां मते । अलं रुदित्वा । अन्यमते तु अलं रोदनेन ।
 
प्राचां ष्फ तद्धितः – यजन्तात् ष्फो वा स्यात् स्त्रियां स च तद्धितः । गार्ग्यस्य स्त्री गार्ग्यायणी, गार्गी । अन्यमते तु गार्गी एव.।
 
शोणात् प्राचाम्-<ref>४।१।४३</ref> शोणशब्दात् स्त्रियां डीप स्यात्प्राचां मते । शोणस्य स्त्री शोणी । अन्यमते तु शोणा। प्राचामवृद्धात्फिन् बहुल<ref>४/१/१६०</ref>-अवृद्धात् फिन् वा स्यात् प्राचां मते । यथा ग्लुचुकायनिः । अन्यमते तु ग्लौचुकिः । प्राचामुपादेरडन्तुचौ च-<ref>५।३।८०</ref> उपशब्दपूर्वात्प्रतिपदिकात्पूर्वविषयेऽडन्तुचौ स्तः प्राचां मते, चाद्यथाप्राप्तमपि । उपङः उपकः अन्यमते उपिल: उपिकः उपियो वा ।।
 
एकांच्च प्राचाम्-<ref>५॥३॥९४</ref> एकशब्दात् इतरत्डतमच्च स्यात्पूर्वविषये प्राचा मते । एकतरः एकतमः अन्यमते कियत्तदोरेवखार्याः प्राचाम्-<ref>५।४।१०१</ref> द्विगोरर्धाच्च । खार्याष्टज्वा प्राचां मते । द्विखार द्विखारि । अन्यमते तु द्विखारि एव ।
 
गुरोरनृतोऽनन्त्यस्याप्यैकैकस्य प्राचाम्<ref>८।२।८६</ref> वा प्लुतः प्राचां मते । यथा आयुष्मान् भव दे३वदत्त, देवद३त्त वा देवदत्त३ । अन्यमते तु देवदत्त३ एव । कूषिरजोः प्राचां श्यन् परस्मैपदं च<ref>३/१/९०</ref> अनयोः कर्मकर्तरि न यक श्यन् परस्मैपदश्च वा । यथा कुष्यति पादः स्वयमेव रज्यति पादः स्वयमेव । अन्यमते तु कुष्यते रज्यते इति ।
 
सर्वेषामिति निर्देशो, द्वयोः सूत्रयोर्वर्तते यथा-अदः सर्वेषाम्<ref>७।३।१००</ref> अदः पंरस्यापृक्तसार्बधातुकस्य अडागमः स्यात्सर्वमतेन । आदत् । हलि सर्वेषाम्<ref>८।३।२२</ref> भो भगो अधो अपूर्वस्य यकारस्य अशि परे । शाकल्यमतेन लोपो भवति किन्तु हलि परे तु सर्वेषामेव मतेन भवतोति । भो देवाः । अथाष्टाध्याय्यां नामग्राहं ये ख़ल्वाचार्या निर्दिष्टास्तेषां विषये सङ्क्षेपेणाऽत्र चर्चा क्रियते । तेषां हि उपस्थापनसौविध्याय वयं हि वर्णानुक्रमनुसरामः ।
 
=== आपिशलिः ===
अपिशलिः व्याकरणाचार्यत्वेनाष्टाध्याय्यां वा सुप्यापिशलेः -<ref>९॥१॥९२</ref> इति सूत्रे समुल्लिखितः । स हि महाभाष्ये एवञ्च कृत्वाऽऽपिशलेराचार्यस्य विधिरुपपन्नो भवति-धेनुरनजिकमुत्पादयति इति<ref>४।२।४५</ref> वचनो स्मृतः । एवञ्च काशिकायां,<ref>७॥३॥८६</ref> न्यासे<ref>४।२।४५</ref> प्रदीपे<ref>५॥१॥२१</ref> तन्त्र-प्रदीपे<ref>७।३।८६</ref> च स स्मृतः । काशिका<ref>६॥२॥३६</ref> नुसारेण आपिशलिशब्दस्तद्धितप्रत्ययान्तः । तेन अपिशलस्यापत्यमापिशलिः । एवमेव पाल्यःचेवर्धः। मानावपि । उज्ज्वलदत्तस्तु उणादिवृत्तौ ‘अपिशलिमुँनिविशेषस्तस्यापत्या- पिशलिबाहवादित्वादिन्' इति मन्यते । बाह्वादिगणे तस्य पाठाभावादुज्ज्वल- . दत्तभतमिति केचित् । पाणिनिस्तु आपिशलि क्रौड्यादिगणे पठति ।<ref>३॥१॥९०</ref> एवमेव राजशेखरः काव्यमीमांसायां शिक्षा आपिशलीयादिका' इति तस्य । शिक्षाग्रन्थमपि स्मरति । एवमेव वाक्यपदीयटीकाकारो वृषमदेवश्च तथेत्याः | पिशलीयशिक्षादर्शनम्' इति पठति ।
 
अपिशलस्य वा अपिशलेरपि पुत्रत्वेन स्मृत आपिशलिं न केवलं पाणिनिंनाऽपि तु अत्यैरपि तदनुर्वातभिराचार्यैर्वहुधा. स्मृतत्वात्स महान् वैयाकरण आसीदिति ज्ञायते । पदमञ्जरीकारस्तु तं पाणिनेरुपजीव्यमेव मन्यते । तत्रोक्तम् -
 
“कथं पुनरिदमाचार्येण पाणिनिनाऽवगतमेते साधव इति । आपिशलेन पूर्वव्याकरणेन, आपिशलिना तह केनाऽवगतम् ? ततः पूर्वेण व्याकरणेन । पाणि निरपि स्व काले शब्दान् प्रत्यक्षयन्नाापिशलादिना पूर्वस्मिन्नपि काले सत्तामनुसन्धत्ते, एवमापिशलिः ।" इति । पाणिनिसमये आपिशलिशाला नितान्तं प्रसिद्धाऽऽसीत् । तेनैव , पाणिनिश्छायादिगणे आपिशलिशालाशब्दं पठति । आपिशलेः समयस्तु न स्पष्टतया ज्ञातस्तथापि सं पाणिने नतिदूरपूर्ववर्ती मतः ।
 
शाकटायनव्याकणस्यामोधावृत्तिकारः पाल्यकीतिर्यथा स्मरति अष्टका आपिशलपाणिनीयाः, इति, आपिशलेकरणमपि अष्टास्वध्यायेषु विभक्तमासी दित्यनुमीयते । तस्य शिक्षाग्रंथेऽप्यण्टौ प्रकरणान्येव । ‘काशकृत्स्नं गुरुलाधवं आपिशलं पुष्करणम्, इति वामनवचनात् आपिशलमान्तः करणम्' इति सरस्वतीकण्ठामरणस्य हृदयहारिणीटीकायामुक्तत्वात्। तथैव काशिकायां मात्रोपज्ञोपक्रमच्छाये नपुंसके इति सूत्रवृत्तौ आपिशल्युपज्ञं गुरुलार्धवं इति वचनाच्च आपिशलेव्यकरणस्वरूपविषये नैव निश्चयेने इंदमित्थंन्तया वक्तुं शक्यते किं वैदं पुष्करणं किं वा गुरु लाधवं किंवाऽऽन्तः करणमिति । एतावदेव ज्ञायते यदापिशलेर्याकरणं नितान्तमेव सरलमासीत् । तच्च स्त्रियोऽपि पठन्ति स्मेति महाकाव्यस्य आपिशलमधीते ब्राह्मणी आपिशला ब्राह्मणी इति वचनाज्ज्ञायते ।
 
युधिष्ठिरमीमांसकेन कतिपयानि आपिशलव्याकरणसम्बद्धसूत्राणि सङ्गृहीतानि सन्ति । तेभ्यश्च तस्य वैयाकरणम तविषये वयं किञ्चिदनु मातुं समर्था भवामः । तेषु हि कानिचिद्यथा-
 
उमस्योभयोऽद्विवचंनटापोः-<ref>तन्त्रप्रदीप २॥३॥८</ref> उभस्योभयादेशो - द्विवचनटाब्बर्जम् । तेन उभयः उभये तु उभौ एव । टापि उभा ।
 
विभक्तयन्तं पदम्-ययाऽऽह विद्याभूषणः-अर्थः पदमाहरैन्द्राः विभक्तयन्तं पदम्' आहुरापिशलीयाः, सुप्तिङन्तं पदम् पाणिनीयाः । एवमेव ते विभक्तयन्ताः पदम्',<ref>न्यायसूत्रं (२।२।५७</ref> विभक्तयन्तं पदं ज्ञेयम्,<ref>नाट्यशास्त्रम्-- १४।३९</ref> मन्यकर्मण्यनादरे उपमाने विभाषा प्राणिषु-<ref>प्रदीपे २॥३॥१७</ref>पदमजरी,<ref>२।३।१७</ref> शब्दकौस्तुभे।<ref>२।३।१७</ref> (विषाषा प्राणिषु इत्यापिशलीयं सूत्रम्) । पाणिनीयं तु मन्यकर्मण्यनादरे विमाषाऽप्राणिषु' इति। मन्यतेः कर्मणि वा चतुर्थी स्यादनादरे प्राणिवर्जमुपमाने प्राणिष्वपि । तृणाय वा तणं भने वृषमं वा वृषभाय मन्यते ।
 
चिरसाययोर्मश्च प्रगप्रायोरिच्च–(सुयध्ममकरन्दे इदमापिशली सूत्रं मतम्।<ref>५।३।५१,५२</ref> चिरन्तनं, सायन्तनं, प्रगेतनं, आवेतनम । धेनोरमः-<ref>न्यासे ४।२।४५</ref> धेनोः समूहेऽर्थेऽन् भवति । धेनवम्, पाणिनिमते शताच्च ठन्यतावग्रन्थे—<ref>न्यासे ४।२।४५</ref> पाणिनीये त अशते इति । शतिक शत्यम् ।
 
शब्विकरणे गुणः–तन्त्र प्रदीपे।<ref>७।२।४६</ref> करोतेमिदेश्च–अनि च विकरणे करोतेः मिदेः।<ref>कातन्त्रं ३/७/३-५</ref> पाणिनीयं तु मिदेर्गुणः इति ‘शिति' इत्यनुवृत्य ।। तुरुस्तु शन्यमः सार्वधातुकासु च्छन्दसि । ञमङणनम्-‘अमङणनाः स्वस्थानी नासिकास्थाश्च इत्यापिशलीयशक्षायां,<ref>१/१९</ref> पाणिनीयशिक्षायां तु ङञणनमाः स्वस्थाननासिकास्थाना।<ref>१/२१</ref> एवमेवापिशलिव्याकरणे काशकृत्स्नव्याकरणवत् 'तदर्हम्'<ref>पा. सू. ५/१/११७</ref> सूत्रस्याभाव उक्तो हेलाराजेन । “आपिशलाः काशकृत्स्नाश्च सूत्रन्मेतनाधीयते इति । तथैव तत्र नाज्झलौं इति पाणिनीयं सूत्रं<ref>१॥१॥१०</ref> अपि नैवाऽऽसीद्यतः पाणिनिना विवृतकरणा वा' इति सूत्रेण पक्षान्तरे ऊष्मणामपि विवृतकरणप्रयत्नः स्वीकृतो येनाज्झिः सह तेषां प्राप्तसवर्णसंज्ञाप्रतिषेधाय सूत्रमिदं तत्रावश्यक सञ्जातम् । किन्तु ईषद्विवृतकरणा ऊष्माणः<ref>३/६</ref> विवृतकरणाः स्वराः<ref>३॥७</ref> इति आपिशले; पृथग्विधानात् न तत्र सवर्णसंज्ञा - न च प्रतिषेधावश्यकता ।
 
एतदतिरिक्तमपि यत्र यत्र आपिशले—करणसम्बन्धीनि मुतानि समुधुतानि दृश्यन्ते । यथा -
 
भाषिकसूत्रव्याख्यायामनन्तदेवः - 'यथापिशलिनोक्त-ऋलुवर्णयोर्दीर्धा (न) भवन्तीति । कातन्त्रटीकायां कविराजः - ‘एकवर्णकार्यं विकारः अनेकवर्णकार्यमादेशः इत्यापिशलीयं मतम् । कातन्त्रबृत्तिटीकायां दुर्गाचार्यः । ‘तथा चापिशलीः श्लोकः--
 
'''आगमोऽनुपधातेन विकारश्नोपमर्दनात् ।'''
 
'''आदेशस्तु प्रसङ्गेन लोपः सर्वापकर्षणात् ।'''
 
भाषावृत्तिव्याख्यायां सृष्टिधरः - तथा चापिशलिः -
 
'''दन्तोष्ठ्यत्वाद्वकारस्य वहव्यधवृधां न भष् ।'''
 
'''उदूठौ भवतो यत्र यो वः प्रत्ययसन्धिजः ।।'''
 
'''अन्तः स्थं तं विजानीयाच्छेषो वर्गीयमुच्यते ।'''
 
शब्दशक्तिप्रकाशिकायां जगदीशतर्कालङ्कारः -
 
'''सशस्त्वं तृणादीनां मन्यकर्मण्यनुक्तके।'''
 
'''द्वितीयावच्चतुर्थ्याऽपि बोध्यते बाधितं यदि ।।'''
 
इत्यापिशलेर्मतम् । उणादिसूत्रवृत्तौ उज्ज्वदत्तः -
 
‘आपिशलिस्तु - न्यङ्कोर्नेच्भाब शास्ति न्यावं चर्म । स्वधा पितृतृप्तिरित्यापिशंलिः । रामाश्रमीटीकायाममरकोशस्य भानुजिदीक्षितः-<ref>१।१।६६</ref> 'शश्वदेमीक्ष्णं नित्यं सदा सततमजस्रमिति सातत्ये इत्यव्ययप्रकरणे आपिशलिः । कातन्त्रवृत्तेष्टीकायां दुर्गाचार्यः - 'आपिशलीयं मतं तु - '''पादस्त्वर्थसमाप्तिव ज्ञेयो वृत्तस्य वा पूनः ।'''
 
'''मात्रिकस्य चतुर्भागः पाद इत्यभिधीयते ।।'''
 
कातन्त्रवृत्तिपञ्जिकायां त्रिलोचनदासः - तथा चापिशलीयाः पठन्ति -
 
'''सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा ।'''
 
'''चतुष्व॑र्थेषु मेधावी आदिशब्दं तु लक्षयेंत।।''' इति ।
 
व्याकरणातिरिक्तमपि धातुपाठः, गणांदिसूत्राणि शिक्षा चापिशलिंकृतित्वेन । प्रसिद्धाः सन्ति । एवमेव कोश अक्षरतन्त्र-सामप्रातिशाख्यांनि च । अनेनोपर्युपस्थापितवर्णनेन 'सिध्यति यत्पाणिनेरोपिशेलिना सह नितान्तं साम्यमस्ति वैषम्यं तु मनांगेव । तच्च सम्यं सूत्ररचनाप्रकारे संज्ञा-प्रत्ययप्रत्याहारादिविधिषु च दृश्यते । उभयंत्र सूत्रशैलीरवलम्बिताऽस्ति । उभावेव द्विवचन-विभाषा-गुण-सार्वधातुकादिसंज्ञा अवलम्बत: । केवलं पाणिनिसार्वधातुका इत्येतस्य अकारान्तं रूपं पठेति । यथा -
 
"तुरुस्तुशम्यंमः सर्वधातुकासु च्छन्दसि' (आफ्रीिले: ‘तिङ शिसार्वधातुकम्' (पाणिनेः) उभयत्र टॉप-ठन्-शपादिप्रत्ययाः । यथा-- उभस्योभंयो ऽद्विवचनंटापोः (आपिशलेंः) : . . अजाद्यतष्टॉप्(पाणिनेः) । शताच्चं ठन्यतावग्रन्थे (आपिशले:) : शताच्च ठन्यतावशते (पाणिनेः) । शन्विकरणे गुणः (आपिशले:) कर्तरि शत् (पाणिनेः) उभयोरेव प्रत्याहारव्यवस्था । यथा-- 'वहव्यधवृधां न भष्' (आपिशलेः)। "एकाची वशो भष् झषन्तस्य स्वोः' (पाणिनेः) ।
 
उभे एव व्याकरणे अष्टास्वध्यायेषु विभक्त । उभयोरेव समानौ धातुगणपाठौ । उभयोरेव. शिक्षासूत्राण्यपि परस्परसंवादीनिं । तेनैव पदमञ्जरीकारी हरदत्तः साधु भणति यदा स कथयति-
 
"कथं पुनरिदमाचार्येण पाणिनिनाऽवगतमेते साधव इति । आपिशलेन पूर्व व्याकरणेन । पाणिनिरपि स्वकाले शब्दान् प्रत्यक्षय॑न् अपिशलादिना पूर्वस्मिन् नापि काले सत्तामनुसन्धन्ते, एवमापिशलिरपि ।” इति ।
 
==मरणम्==
"https://sa.wikipedia.org/wiki/पाणिनिः" इत्यस्माद् प्रतिप्राप्तम्