1
(→बाह्यसूत्राणि: संचित्रसारमञ्जूषे योजनीये using AWB) |
(1) |
||
ग्रेगोरी-कालगणना (अपि प्रोक्ता '''पाश्चात्त्य-कालगणना''', अथवा '''[[क्रैस्तमतम्|ख्रिष्टीय]]<nowiki/>-कालगणना''') त्वेका आन्तर्राष्ट्रिक-रूपेण प्रयुक्ता कालगणना-पद्धतिः अस्ति।<ref>[http://www.usno.navy.mil/USNO/astronomical-applications/astronomical-information-center/calendars Introduction to Calendars]. [[United States Naval Observatory]]. Retrieved 15 January 2009.</ref><ref>[http://astro.nmsu.edu/~lhuber/leaphist.html Calendars] by L. E. Doggett. Section 2.</ref><ref>The international standard for the representation of dates and times [[ISO 8601]] uses the Gregorian calendar. Section 3.2.1.</ref> एषा तु ग्रेगोरी त्रयोदशः इति ख्रीष्टीयपितृकेन (Pope) प्रवर्तिता आसीत्, तस्य च नाम्नि नामिता।
== सन्दर्भाः ==
|