"विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

(प्रवर्तमानम्)
अङ्कनानि : रिक्त Manual revert
No edit summary
पङ्क्तिः १:
'''मर्वरी संस्कृति'''
 
पारम्परिक च देशिकं राजस्थानस्य मर्वरी | रजस्थन् वीराणां देशरक्ष्ये स्वाभिमान रक्षयितुनाच क्रतमाथ्मोथ्सर्ग सगर्व वदन्ति इतिहास विद | राजस्थानस्य उद्दव विकश्चि आतिप्रचीनोवर्तते | राजपुत्र उपप्लुत राजस्थानस्य विभाग | मर्वरी संस्कृति - सुस्वाद आहार, अस्वदवत् सम्बार उपजायते | कतर नाभिजानाति प्रति "दाल बाटी चुर्मा" राजस्थानस्य प्रसिध आहार: | "ओनिओन कचोरि", "पापड कि सब्जी", "घेवर" च राजस्थानस्य प्रसिद्द सादनं |
 
राजस्थानस्य उत्सव:
 
'''तीज्''' - राजस्थानस्य परम्परि उत्सव: | राजस्थानिय स्त्रीया: | ता: महिला: सोउन्दर्यभरित: आसन् | ता: महिला: मधुरं गायन्त्य: आसन् | तीज् स: वर्ण्नीन, हारक, अभियोग उत्सव: |
 
'''मेवर उत्सव:''' - मेवर उत्सव: राजस्थाने परम्परा उत्सवम् | सुक्रत सोउन्दर्य सङ्गीत, विश्, न्रत्य च | पुष्कर कण्डोल फ़ैर् - पुष्कर कण्डोल फ़ैर् कतर नाभिजानाति उपजायते | कण्डोल व्यापार, अन्तर-पणन सहित च सङ्गीत, न्रत्य च अन्ये कार्यक्रमा: |
 
'''मत्स्य उत्सव:''' - एतद् मत्स्य उत्सव: शितकला प्रतिशिष्ट | यात्रीक भिन्न विभाग जीवलोके आगत: | इदं द्वे दिनं उत्सव: | सङ्गीत, न्रत्य च उत्सव: |
 
'''उरस''' - उरस एकाग्र अन्त: तोम्ब् सुफ़ि सैन्त ख्वाजा मोइनुद्दिन् चिस्ति | प्रति वर्ष अन्त: अजमेर | प्राणयिनी भिन्न जीवलोक विभाग आगत: |
 
राजस्थानस्य संस्कृति उत्सव: च आकर्षक कल्पयति |
 
'''राजस्थानस्य विशेष''' - आभुपणानि रत्न च, चित्रकर्म तुन्तुकर्यं, पककुटी, रस, धातु कार्य च |
 
संस्कृतसाहित्ये ब्रह्त्त्रयी इति नाम्ना प्रसिद्धानी त्रिनि महाकाव्यानी सन्ति | भारविकवे किरातार्जुनीयम माघस्य शिशुपालवधम श्रीहर्षस्य च नैषधीयचिरितम | महाकवे माघस्य जन्म राजस्थानस्य जालौर जनपदान्तर्गते भीनमालनगरे श्रीमालीब्राह्मणपरिवारे अभवत | भीनमालनगरस्य पुरातनं नाम भित्रमाल इति आसीत| श्रीमालीब्रह्मणां बाहुल्यात अस्य क्षेत्रस्य अपरं नाम श्रीमालक्षेत्रम अपि आसीत|
"https://sa.wikipedia.org/wiki/विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्