व्ययहारिक अर्थशास्रमं सम्पादयतु

परिचयः सम्पादयतु

 
Noun psychology 1325504

व्ययहारिक अर्थशास्रमं एकस्य संस्थायाश्च आर्थिक निर्णयणे सम्बन्धित: अस्ति चेत् स: मनोविज्ञानस्य अध्ययनं अस्ति। व्ययहारिक अर्थशास्रमं मनोविज्ञानं अर्थशास्रे च आधारित: अस्ति। तत् मानवा: किं अवास्तव निर्णयाणां कुर्वन्ति इति अनुसन्धा करोति। एकं कंस पानीयस्य कियत् वेतना दातुं, यद्वा स्नातिका शालां अगच्छं, यद्वा स्वस्तं जीवनचर्यां अनुसन्चरितं, कियत् सम्पादनं सेवानिवर्तनवयस्यार्थं अनुपादनं अकरोत् इतरा: निर्णया: बहूनि मानवा: स: जीवने कुर्वन्ति। व्ययहारिक अर्थशास्रमं एक: किं अस्य उपरि चिनोति इति विवरणा दधाति। अध्य व्ययहारिक अर्थशास्रमं मुख्य अर्थशास्रस्य भागम् अस्ति। एतस्य प्रयोगात्मक गुरुता वैयक्तिक सार्वजनिक भागेच अधिकं भवती अस्ति।

इतिहास सम्पादयतु

 
Laszlo Garai Hungarian scholar of theoretical, social and economic psychology

अर्थशास्त्रस्य प्राचीन काले अणुअर्थशास्त्रस्य मनोविज्ञानस्य प्रधानसम्बनिधम् आसीत्। तत: नवशास्त्रीय अर्थशास्त्रस्य वृद्दि काले अर्थशास्त्र पण्डिताः प्राकृतिक विज्नानस्य रूपं दातवन्तः। आर्थिक मनोविज्ञानं गाब्रियल टार्डे, जार्ज कटोना, लास्लो गरइ अस्य च कृतये २० शतके उद्भवमं अभवत्।

नोबेलि पुरस्कृताः सम्पादयतु

२०१३ तमे वर्षे, राबर्ट जे शिल्लेर् इति अर्थशास्त्री स्थिर सम्पत्तिणां "नोबेल मेमोरियल इन् इकोनोमिक सैन्स्" इति पुरस्कारं अलभत तत् पुरस्कारः व्ययहारिकं वित्त इति भागे अस्ति । २०१७ तमे वर्षे अर्थशास्त्री रिचर्ड थलर , व्ययहारिक अर्थशास्त्राय सः योगदानर्थं "नोबेल मेमोरियल इन् इकोनोमिक सैन्स्" पुरस्कारं अलभत ।

प्रयुक्तिः सम्पादयतु

व्ययहारिक अर्थशास्त्राय एकः प्रयुक्ति हचुरिस्टिक अस्ति। एतत् तक्षण निर्णयार्थं अङगुष्टस्य पध्धति अशवा मानसिक सड्सेपण अस्ति । यद वा यदि निर्णयेण दोषं भवति तदा हचुरिस्टिक प्रव्रुत्तिक अभिनति भविष्याति ।

व्ययहारिक क्रिडा सिध्दान्त सम्पादयतु

क्रिडा सिध्दान्तम् प्रयोगम् तथा जनानां निर्णयाणां व्याभ्यानं अवास्तविक चयनर्थं करोति चेत् एकम् नूतन क्रिडा सिध्दान्तम् व्ययहारिक अर्थशास्त्रे अभियुक्तं भवति ।

व्ययहारिक अर्थशास्त्रम् सम्पादयतु

व्ययहारिक वित्त् किं वृत्राः भूलधन आपणे प्र्मदित निर्णयाः कुर्वन्ति इति विवरणं ददाति । तथा व्ययहारिक वित्ता अपि व्यावहारिक अर्थशास्त्रे अभियुक्तं भवेयुः ।

इन्टरिटेम्पोरल् निर्णयानि सम्पादयतु

यथा निर्णयं कृत्वा तत निर्णयस्य परिणामम अन्यत्र समये भवति तत् इन्टरिटेम्पोरल् निर्णयानि। व्ययहारिक अर्थशास्त्रं ऊधर्व उच्च वि्षये अपि अभियुक्तं भवति ।

सम्बन्धित् क्षेत्राः सम्पादयतु

  • प्रयोगिक अर्थशास्त्रम् - एतत प्रयोगिक पद्धतीणां अभियुक्तम् अस्ति । एतत पद्धती सङखिकी उपयुज्य आर्थिक प्र्श्नानाणं पठनं करोति ।
  • न्युरो अर्थशास्त्रम् - एतत् मानवस्य निर्णय शक्तिं विकरणं करोति । एतत् कथं आर्थिक व्यवहारः अस्माकं मस्तिष्कस्य अवगच्छनं करोति इति पठति ।

सथिति अर्थशास्त्रस्य् विचाराः सम्पादयतु

निरुढ अर्थशास्त्रं सर्वे जनाः बुधिजिवनः स्वार्थयः च इति सम्भावयति । किन्तु, एषः सर्वदा न भवति चेत् , पारम्परिक योजनाः विफलं भवेयुः । स्थिति अर्थशास्त्रं अभिनतान, प्रवृत्तान् , स्वशिक्षण पध्दतीनां च इत्यर्थं पठति चेत सः मानवस्य निर्णयाणां पारम्परिक अर्थशास्त्रस्य विचारे चित्तवेशं भवति । तत् मावाः अनुकूलत् वा प्रतिफूलता परिग्रहं तथा तत् किमर्थं तैं अधिकं परिग्रहैं भवेयुः इति सहायं करोति तत् निर्णयस्य पूर्वम् अनन्तरं च आक्षयणीयः भवति ।

अन्वेषण स्वशिक्षणं सम्पादयतु

निर्णयं कर्तुं पुर्वं , द्वौ विकल्पौ आवश्यकौ स्थः । स्थिति अर्थशास्त्रं इत्यर्थं अन्वेषण स्वशिक्षणं नियोगः करोति यतः तत् किमर्थं मानवः स्वविकल्पान गणपति इति । अयम् त्रीणि । :-

साटिसफैसिम् सम्पादयतु

आदर्शेऽस्मिन् एकं न्यूनतम् आवश्यकता अस्ति तथा एकं तत् अमिलत्, अन्वेषणं शमनीयम् । अस्मिन् आदर्शं अनुस्त्रुत्य मानवाः अत्यन्त उन्नत परिणाम न अलभन् किन्तु एकं सम्य्क परिणामम् अलभत् । यदा अपेक्षाः उन्नताः भवति , तदा अस्मिन् समस्थासद्वितम् भवति यतः कचित उत्पादः अपि न भवति ।

दैरेक्टेड कोग्निशन् सम्पादयतु

एतत् एकं अन्वेषण स्वशिक्षण आदर्य अस्ति कदा मानवः एकं अवकाशन् अपि स्वस्य अन्तिम् अवकाशं इति विषयान सम्शोधनं करोति । एतत् केवलं अन्वेषण भवति चेत् तथा किं पर्याया सम्शोधयितुम् अर्हम् इति समर्थयति ।

अवलोकमेन पक्षिणं सम्पादयतु

ऊर्ध्व लिखित आदर्शाः चरनान् उपमा करोति । मानवः यदि अस्थ आदर्श उपयुज्यति सः शुणं चिनोति यतः सः एव अतीव प्रामुख्यं अस्ति तथा एकं अपेक्षा निर्मयति । एतत् पुनः कर्तुं चेत् अन्वेषणं सूक्ष्मं भवति । एतत् उपयुज्य विकल्पाः पक्षिणाः भवन्ति यतः सः चिनितः मुणानां कनिष्ठ अवषश्यकतान् अपि न मिलति ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:1940882_Jeevan_g&oldid=471322" इत्यस्माद् प्रतिप्राप्तम्