"विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
== '''वीरभद्र देवालयः''' ==
'''मर्वरी संस्कृति'''
 
वीरभद्र स्वामिनः देवालयः अन्तपुर अनध्रप्रदेशस्य ग्रामे अस्ति। देशस्य प्रमुख प्रर्थटना स्थलेषु अयं अन्यतमः। अयं देवालयः शिल्पाय भव्यतायै स्म्रुथम्। देवालयस्य समीपे नन्दिकेशवरस्य बृहत् शिलामुर्तिरः अपि अस्ति। एतत् मूर्तिः येकशीला निर्मितम् अस्ति। विश्वस्य बृहत् मूर्तिषु येकः इति गणयते।
पारम्परिक च देशिकं राजस्थानस्य मर्वरी | रजस्थन् वीराणां देशरक्ष्ये स्वाभिमान रक्षयितुनाच क्रतमाथ्मोथ्सर्ग सगर्व वदन्ति इतिहास विद | राजस्थानस्य उद्दव विकश्चि आतिप्रचीनोवर्तते | राजपुत्र उपप्लुत राजस्थानस्य विभाग | मर्वरी संस्कृति - सुस्वाद आहार, अस्वदवत् सम्बार उपजायते | कतर नाभिजानाति प्रति "दाल बाटी चुर्मा" राजस्थानस्य प्रसिध आहार: | "ओनिओन कचोरि", "पापड कि सब्जी", "घेवर" च राजस्थानस्य प्रसिद्द सादनं |
 
=== स्थानम् ===
राजस्थानस्य उत्सव:
 
अयं देवालयः लेपाक्षि पर्वतस्य दक्षिण भागे निर्मितम् अस्ति। अस्य आकृतिः कूर्मह् इव अस्ति। अथ कूर्मशैल्यः इति नाम्नापि ज्ञायते।
'''तीज्''' - राजस्थानस्य परम्परि उत्सव: | राजस्थानिय स्त्रीया: | ता: महिला: सोउन्दर्यभरित: आसन् | ता: महिला: मधुरं गायन्त्य: आसन् | तीज् स: वर्ण्नीन, हारक, अभियोग उत्सव: |
 
=== इतिहासः ===
'''मेवर उत्सव:''' - मेवर उत्सव: राजस्थाने परम्परा उत्सवम् | सुक्रत सोउन्दर्य सङ्गीत, विश्, न्रत्य च | पुष्कर कण्डोल फ़ैर् - पुष्कर कण्डोल फ़ैर् कतर नाभिजानाति उपजायते | कण्डोल व्यापार, अन्तर-पणन सहित च सङ्गीत, न्रत्य च अन्ये कार्यक्रमा: |
 
क्रि शा १५३० वर्षे वेरुपन्न नायकेन वीरन्न नायकेन च प्रदेशस्य अधिकारिः आस्ताम्। विजयनगर संजयस्य शासकस्य श्री अच्चुतरायस्य अधः कार्यनिर्वहणम् कुर्वन्तौ आस्तम्। अस्य निर्माणाय राजकोः एव क्षयः क्रुतमासित्। स्कन्दपुरणे अस्य क्षेत्रस्य महिमा वर्णितः। तत्र उक्तमास्ति एतत् शैव तीशेषु एकः विशेष स्थलम् इति।
'''मत्स्य उत्सव:''' - एतद् मत्स्य उत्सव: शितकला प्रतिशिष्ट | यात्रीक भिन्न विभाग जीवलोके आगत: | इदं द्वे दिनं उत्सव: | सङ्गीत, न्रत्य च उत्सव: |
 
=== निर्माण शैली ===
'''उरस''' - उरस एकाग्र अन्त: तोम्ब् सुफ़ि सैन्त ख्वाजा मोइनुद्दिन् चिस्ति | प्रति वर्ष अन्त: अजमेर | प्राणयिनी भिन्न जीवलोक विभाग आगत: |
 
अस्य देवालयस्य निर्माणः विजयनगरं शैल्यां कृतम आस्ति। देवालस्य भगत्रयाः सन्ति। मुखमण्डप , अर्धमण्डप , गर्भगृहं इति। अस्मिन् देवालयस्य प्राङ्गणे एव एकत्र बृहत् शिलायाः उपरि उमामहेश्वरस्य मूर्ति अपि अस्ति। अत्र सप्ततिः स्तंबः सन्ति। अत्र विशेष स्तंबः अस्ति यत् भूमिं अस्रुशामानः।
राजस्थानस्य संस्कृति उत्सव: च आकर्षक कल्पयति |
 
'''राजस्थानस्य विशेष''' - आभुपणानि रत्न च, चित्रकर्म तुन्तुकर्यं, पककुटी, रस, धातु कार्य च |
 
संस्कृतसाहित्ये ब्रह्त्त्रयी इति नाम्ना प्रसिद्धानी त्रिनि महाकाव्यानी सन्ति | भारविकवे किरातार्जुनीयम माघस्य शिशुपालवधम श्रीहर्षस्य च नैषधीयचिरितम | महाकवे माघस्य जन्म राजस्थानस्य जालौर जनपदान्तर्गते भीनमालनगरे श्रीमालीब्राह्मणपरिवारे अभवत | भीनमालनगरस्य पुरातनं नाम भित्रमाल इति आसीत| श्रीमालीब्रह्मणां बाहुल्यात अस्य क्षेत्रस्य अपरं नाम श्रीमालक्षेत्रम अपि आसीत|
"https://sa.wikipedia.org/wiki/विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्