"विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<div class="center" style="width: auto; margin-left: auto; margin-right: auto;">'''सिलप्पधिकारम्'''</div>
== '''वीरभद्र देवालयः''' ==
 
{{pad|3.0em}}तमिलु भाषस्य साहित्ये "सिलप्पधिकारम्" एकं अति प्रख्यातम् महाकाव्यं | तमिलु भाषस्य साहित्यं " संगम् साहित्यं " इति कथ्यते | संगम् साहित्ये पञ्च महाकाव्यानि सन्ति | ते सिलप्पधिकारम् एकः अस्ति | सिलप्पधिकारस्य अर्थम् - " पादकिलिकस्य कथा " इति | इलन्गो अडिगल एतस्य साहित्यस्य लेखिका इति विश्वासः अस्ति। सः चेरा राज्यस्य राजा सेन्गुट्टुवन् - तस्य भ्रातृः। सिलप्पधिकारे ५७३० पध्याः सन्ति। एतत् महाकाव्यं एकः शोकात्मकः प्रेमकथा। एकः साधारण दम्पतिः कण्गि च तस्य पति कोवलन् स्य कथा। सिलप्पधिकारम् चेरा राज्यस्य एकः समृदद् समुद्रतीरस्य नगरे प्रभवति। कोवलन् च कण्णगि नवीन दम्पतिः अस्ति।
वीरभद्र स्वामिनः देवालयः अन्तपुर अनध्रप्रदेशस्य ग्रामे अस्ति। देशस्य प्रमुख प्रर्थटना स्थलेषु अयं अन्यतमः। अयं देवालयः शिल्पाय भव्यतायै स्म्रुथम्। देवालयस्य समीपे नन्दिकेशवरस्य बृहत् शिलामुर्तिरः अपि अस्ति। एतत् मूर्तिः येकशीला निर्मितम् अस्ति। विश्वस्य बृहत् मूर्तिषु येकः इति गणयते।
 
{{pad|3.0em}}कोवलन् एकः धनवान् वणिजस्य पुत्रः अस्ति। सः कण्णगियाम् विवाहं करोति | सा अपि एकः धनिकः वणिजस्य पुत्री अस्ति | कोवलन् कश्चित् दिने रजसभायाम् माधवी इति नर्तकीम् नाट्यं दृश्यति | सः कण्णग्याम् विस्मृत्य तस्य व्यापारं अपि विस्मृत्य तस्याः (माधव्याः) सह वसति | एका पुत्री ताभ्याम् अजनयति | तयोः मध्ये अन्यता चिन्तनः अबवत् | तदनन्तरम् कोवलन् तया भिन्नः अबवत् | कण्णग्याम् सह पुनरपि वसति | तौ तयोः व्यपारार्थं मधुरै गच्छतः | कोवलन् कण्णग्याम् एकः गोपालस्य समीपे परित्यज सः तस्याः एकः सुवर्ण पादकिलिकं स्वीकृत्य व्यापारार्थं नगरे गच्छति | तस्मिन् नगरे राज्ञाम् पादकिलिकं अपहृतं अभवत् | चोरः रजसभायाम् सुवर्णकारः एव | सः दृष्ट योजना कृत्य कोवलन् एव चोरः इति तस्मिन् पादकिलिकेन सः प्रमाणी करोति | अतः मधुरस्य पाण्ड्य राजा नेडुन्चेरियन कोवलम् हत्यां कृतवान् | एतम् श्रुत्वा शोकभरित कण्णगि राजसभां गच्छति | तस्याः अन्य पादकिलिकं प्रदर्शयती | राजा तस्य अन्यायम् अवगत्य तं अतीव दुखितम् च मरति | राज्ञी अपि मरति | कण्णगि नगराय शापं करोति | ब्राह्मणाः बालकाः स्त्रियाः विना सकल जनाः अग्ने मरन्ति | कण्णगि तदनन्तरं चेरा राज्यं गतवती | तस्मिन् नगरात् सा कोवलन् स्य सह स्वर्गं गच्छति | एषः महाकाव्यः कण्णग्याम् धैर्यम् उपदर्शयति |
=== स्थानम् ===
 
अयं देवालयः लेपाक्षि पर्वतस्य दक्षिण भागे निर्मितम् अस्ति। अस्य आकृतिः कूर्मह् इव अस्ति। अथ कूर्मशैल्यः इति नाम्नापि ज्ञायते।
 
=== इतिहासः ===
 
क्रि शा १५३० वर्षे वेरुपन्न नायकेन वीरन्न नायकेन च प्रदेशस्य अधिकारिः आस्ताम्। विजयनगर संजयस्य शासकस्य श्री अच्चुतरायस्य अधः कार्यनिर्वहणम् कुर्वन्तौ आस्तम्। अस्य निर्माणाय राजकोः एव क्षयः क्रुतमासित्। स्कन्दपुरणे अस्य क्षेत्रस्य महिमा वर्णितः। तत्र उक्तमास्ति एतत् शैव तीशेषु एकः विशेष स्थलम् इति।
 
=== निर्माण शैली ===
 
अस्य देवालयस्य निर्माणः विजयनगरं शैल्यां कृतम आस्ति। देवालस्य भगत्रयाः सन्ति। मुखमण्डप , अर्धमण्डप , गर्भगृहं इति। अस्मिन् देवालयस्य प्राङ्गणे एव एकत्र बृहत् शिलायाः उपरि उमामहेश्वरस्य मूर्ति अपि अस्ति। अत्र सप्ततिः स्तंबः सन्ति। अत्र विशेष स्तंबः अस्ति यत् भूमिं अस्रुशामानः।
"https://sa.wikipedia.org/wiki/विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्