"अलङ्कारग्रन्थाः" इत्यस्य संस्करणे भेदः

1
 
पङ्क्तिः ७८०:
 
- रसनिरूपणेऽनेन महती स्पष्टता सूक्ष्मता च प्रकटीकृता, माधुर्यादिनिरूपणमपि नितान्तनुतनं कृतम् । अलङ्काराणां लक्षणं सूत्रशैल्या निबध्य तद्भाष्यमपि नितान्तप्रौढं कृतम् । अनेन तिरस्कारनामकेनैकेनालङ्कारेण सह नवाधिकषष्ठि अलङ्काराणां निरूपणं कृतमिति । एतदतिरिक्तो कत्यलङ्कारा निरूपयितुमिष्यन्तेस्म, इत्यनुमितुमशक्यः । यतो हि रसगङ्गाधरमपूरितवन्तमेव पण्डितराजं कालः लोकान्तरमनैषीत् । पण्डितराजजगन्नाथानन्तरे न कस्याऽपि नवीनालङ्कारस्य जन्ममभूत् । यतो हि संस्कृतसाहित्याकाशस्यान्तिमदेदीप्यमाननक्षत्रः . पण्डितराजजगन्नाथ एवासीत् । अत एव मुनिभरताज्जगन्नाथपर्यन्तमलङ्काराणाविकासक्रममवधार्य प्राथमिक ‘क’वर्गे आलङ्कारिकाणां संक्षिप्त इतिहासः प्रस्तुतो मया । काव्यशास्त्रीयान्येषां तत्त्वानामुद्भावने निरूपणे च येषामाचार्याणां महत्त्वपूर्णं योगदानमस्ति ।
 
[[वर्गः:अलङ्कारग्रन्थाः]]
"https://sa.wikipedia.org/wiki/अलङ्कारग्रन्थाः" इत्यस्माद् प्रतिप्राप्तम्