"संस्कृतविश्वविद्यालयाः" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ३:
=='''संस्कृतविश्वविद्यालयाः'''==
:सम्प्रति भारते 16 संस्कृतविश्वविद्यालयाः सन्ति। ते यथा-
#[[केन्द्रीयसंस्कृतविश्वविद्यालयः]], जनकपुरी, नवदेहली (देहली)
#राष्ट्रियसंस्कृतविद्यापीठम् राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः (आन्ध्रप्रदेशः)
#श्रीलालबहदुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठम्श्रीलालबहदुरशास्त्रिराष्ट्रियसंस्कृतविश्वविद्यालयः, खट्वारियासरै, नवदेहली (दिल्ली)
#कामेश्वरसिंहदर्भङ्गासंस्कृतविश्वविद्यालयः, दर्भङ्गा (बिहार)
#कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः, रामटेक , नागपुरजिल्ला (महाराष्ट्रम्)
#श्रीजगन्नाथसंस्कृतविश्वविद्यालयः, पुरी (ओडिशाओड़िशा)
#जगद्गुरुरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालयः, जयपुर (राजस्थानमराजस्थानम्)
#संपूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी (उत्तरप्रदेश:उत्तरप्रदेशः)
#सोमनाथसंस्कृतविश्वविद्यालयः, सोमनाथ (गुजरातगुजरात्प्रदेशः)
#उत्तराखण्डसंस्कृतविश्वविद्यालयः, हरिद्वारहरिद्वारः ( उत्तराखण्डः)
#श्रीवेङ्कटेश्वरवैदिकविश्वविद्यालयः, तिरुपतिः (आन्ध्रप्रदेशः)
#महर्षिपाणिनिसंस्कृत एवं वैदिकविश्वविद्यालयः, उज्जयिनी (मध्यप्रदेश:मध्यप्रदेशः)
#श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयः, कालडी (केरलाःकेरलप्रदेशः)
#चन्दरशेखरसंस्कृतविश्ववद्यालयः, काञ्चीपुरम् (तमिलनाडुतमिलनाडुप्रदेशः)
#कर्नाटकसंस्कृतविश्वविद्यालयः, बेङ्गलूरु (कर्नाटकम् )
#कुमारभास्करवर्मसंस्कृत एवं प्राच्यविश्वविद्यलयः, नलबारि (अस्सोम् )
 
:अमीषां विश्वविद्यालयानां विषये इतोपि ज्ञातुं पश्यताम् - http://www.sanskrit.nic.in/sans.htm
"https://sa.wikipedia.org/wiki/संस्कृतविश्वविद्यालयाः" इत्यस्माद् प्रतिप्राप्तम्