"होलिकादहनम्" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः ३८:
- विष्णुः प्राविशत् इत्यतः होलिका दग्धा जाता
- कस्यापि हानिः न करणीयः इति विश्वासवचनस्य आधारेण होलिका ब्रह्मणः कञ्चित् वरं प्राप्तवती आसीत् । तेन प्राप्तं कम्बलं धृत्वा सा यदि अग्नौ उपविशेत् तर्हि अग्निः तां दग्धुं न शक्नोति स्म । हिरण्यकषिपोः आदेशानुसारं होलिका कम्बलं धृत्वा प्रह्लादम् अङ्के उपावेश्य उपविष्टवती आसीत् । तदा विष्णो: आज्ञया वायु: वेगेने होलिकया: कम्बलं प्रह्लादस्य उपरि पातयति । अनुक्षणं होलिकाया: दहनं, प्रह्लादस्य रक्ष्णं च भगवतः विष्णोः सङ्क्ल्पेन भवति ।
 
[[वर्गः:हिन्दु-उत्सवाः]]
"https://sa.wikipedia.org/wiki/होलिकादहनम्" इत्यस्माद् प्रतिप्राप्तम्