"सावरी नदी" इत्यस्य संस्करणे भेदः

No edit summary
 
पङ्क्तिः ४:
 
सिलेरु नदी (तस्याः ऊर्ध्वप्रान्ते माकुकुण्डनाम्ना परिचिता) या तत्रत्या प्रधाना उपनदी, सा अन्ध्रप्रदेशस्य छत्तिशगडराज्यस्य उत्कलस्य च संयोगक्षेत्रे सावरिनद्या सह मिलति। सीलेरुनद्यां जलविद्यूत् उत्पादनस्य महती सम्भावना वर्तते यत् मकुकन्दः,वालिमेला,ऊर्ध्वसीलारुः,डोकारयिः एवं च निम्नसिलेरुः जलविद्यूत् प्रकल्पनिर्माणेन पर्याप्ततया प्रभावितः अस्ति।
 
== सम्बद्धाः लेखाः ==
 
* [[भारतम्]]
* [[संस्कृतम्]]
* [[नरेन्द्र मोदी]]
* [[क्रीडाः]]
"https://sa.wikipedia.org/wiki/सावरी_नदी" इत्यस्माद् प्रतिप्राप्तम्