"प्रदूषणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १:
प्रकृति: मनुष्यस्य जीवने अतिमानवजीवनाय महत्वपुर्णा अस्ति |  जलं , वायु: , भूमि: जीवने महत्वपूर्णं सन्ति |  अधुना पर्यावरणस्यपर्यावरणप्रदषणस्य समस्यसमस्या न केवलं [[भारतम्|भारतस्य]] अपितु समस्तलोकस्य समस्य:समस्या वर्तते | [[जलम्|जलं]], [[वायुः|वायु:]] अद्य उपलभ्यते तत्सर्व मलिनं दूबितम् च दृश्यतेदृश्यन्ते | प्रदूषणम् इत्युक्ते परिसरे मालिन्यं अस्ति इति | रासायनिक पदार्थै: मालिन्यं भवितुम्  शक्यन्ते |
 
[[सञ्चिका:AirPollutionSource.jpg|AirPollutionSource]] [[सञ्चिका:Oil-spill.jpg|Oil-spill]]
"https://sa.wikipedia.org/wiki/प्रदूषणम्" इत्यस्माद् प्रतिप्राप्तम्