थुञ्चथु रामानुजन एषुत्तच्छन

थुञ्चथु रामानुजन एषुत्तच्छन

केरल राज्यं भारतस्य दक्षिण - पक्षिमदिशि स्तिथम अस्ति | मलयालम केरल राजस्य प्रमुख भाषा अस्ति | मलयालम भाषाया: साहित्यं प्राचिनम् अस्ति | किन्तु मलयाल साहित साहित्यस्य प्राचीनताया:  प्रमाणं  कस्यापि ग्रन्थे न प्राप्यते |

थुञ्चथु रामानुजन  एषुत्तच्छन मलयाल: काव्याहा संति |  एषुत्तच्छन  मलयाल भाषाया: जनक: मान्यते| एषुत्तच्छन जन्म: थुञ्चथु गृहस्य अस्ति| तस्य जन्मस्थलम् त्रिक्कन्दियोर अस्ति | स: शूद्र: वर्णात अस्ति | एषुत्तच्छन इति नामस्य अर्थम् अकशराणां    पिता | जन: तम: गन्दर्व मान्यते इति | देवी सरस्वती  सहायक  एषुत्तच्छन देवी महातमया लिखति | तस्य पूर्वजन्म महाभारतम् साक्षिन इति | मेल्पथुर नारायण भत्ताथिरि एषुत्तच्छन सहायक नारनीयम्  लिखति | तस्य भातृ सहायक स: शिक्षा आप्यति |

आध्यात्म  रामायणम् एषुत्तच्छन लिखित अस्ति | एषुत्तच्छन रामायणम् अपि महाभारतम मलयाल भाष: अनुवादं  अस्ति | रामायणे न केवलं युद्धमात्रं प्रत्युत सकलालङ्काराणां प्रकृतिसौन्दर्यस्य धर्मस्य च यत्र तत्र वर्णनं दृश्यते । पितृपुत्रधर्मस्य पतिपत्नीधर्मस्य भ्रातृधर्मस्य तथा अन्यकौटुम्बिकधर्मस्य च आदर्शभूतो अयं ग्रन्थः| तता महाभारतम् ग्रन्थे कौरव-पाण्डवानां महायुद्धं मुख्य-विषयरूपेण वर्णितमस्ति। मानवजीवनस्य धर्म-अर्थ-काम-मोक्ष-रूपाः समस्तपुरुषार्थाः अत्र विशालग्रन्थे सन्निवेशिताः| एषुत्तच्छन आध्यात्म रामायणम् किलिपाटु रचने  अलिखत| अत्र शुक: कथक: अस्ति |

एषुत्तच्छन आन्दोलनम

केरल राज्ये  एषुत्तच्छन धर्मशास्त्र  लिपे: आरम्बं   कृतवान | दक्षिण भारत  देशे भक्ति आन्दोलने एषुत्तच्छन प्रमुख पात्रम् वहितवान् | अस्मिन् आन्दोलन   समये साहितस्य  स्थाने धर्मशास्त्र पुस्तकानां    रचनं अभवत्  | एषुत्तच्छन  शाला प्रसिद्ध तथा निर् ब्रह्मणा  सहित्यनाम् उत्पादनं अकरोत |

आध्यात्म रामायणम्

आध्यात्म रामायणम्

एषुत्तच्छन आध्यात्म रामायणम् किलिपाटु रचनं  अकरोत | एतत् आध्यात्म रामायणम् वाल्मिकी रामायणस्य उपरि न आधरितम् एतत्  आध्यात्म रामायणम् आधुनिक  मलयाल भाषायां रचितं अस्ति  | अत्र श्री रामस्य  वर्णनं अयोध्यस्य   राज कुमार तता आदर्श रूप: इति अस्ति |

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Akhil_T_1940655&oldid=455167" इत्यस्माद् प्रतिप्राप्तम्