वि. बालाकृष्णन

एकः भारतीयः लेखकः

वि. बालाकृष्णन् (१३ फेब्र्वरी १९३२ – २ अगस्त् २००४) एकः‌ मलयाळं लेखकः च मलयाळं संस्कृतं आङ्ग्लभाषा च अन्तरे ग्रन्थानामनुवादकोऽपि। सः भारतीय स्वतंत्रताऽन्दोलने अपि भागं गृहितवान् एतेन कारणेन च स्वमहाविद्यालयात् बहिष्कृतः बभूव।

वि. बालाकृष्णन्

कार्याणि सम्पादयतु

तेन स्वपत्न्या डॉ.आर.लीलादेव्या सह मिलित्वा बहुतरान् संस्कृतवैदिकसाहित्यान् ,यथा — वेदाः पुराणानि आरण्यकानि उपनिषदः दर्शनानि महाभारतं वाल्मीकिरामायणं च , इदृशः ग्रन्थान् मलयाळम्भाषायाम् अनुवादं चकार।

"https://sa.wikipedia.org/w/index.php?title=वि._बालाकृष्णन&oldid=476701" इत्यस्माद् प्रतिप्राप्तम्