वृत्ताछन्दः

(वृत्ता। इत्यस्मात् पुनर्निर्दिष्टम्)


वृत्ता।

प्रतिचरणम् अक्षरसङ्ख्या ११

ननसगगुरुरचिता वृत्ता। – केदारभट्टकृतवृत्तरत्नाकर:३.४१

।।। ।।। ।।ऽ ऽऽ

न न स ग ग।

यति: चतुर्भि: सप्तभि: च।

उदाहरणम् -

यदि विगलितबलधर्म: स्याद् यदि बहुबलमपि चाधर्मे। मदवतरणसमय: पार्थ, सदवनखलदमनायायम्॥

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=वृत्ताछन्दः&oldid=409007" इत्यस्माद् प्रतिप्राप्तम्