शम्भोः अपत्यं स्त्री अथवा तस्य भार्या शाम्भवी भवति। "शम्भु" शब्दे, 'शं' शब्दस्य अर्थः आंनन्दः। अतः या आन्दात् उद्भवति च आनन्दं अभिसृजति सा शाम्भवी। शम्भुः भगवतः शिवस्य नाम अस्ति। शाम्भवी दुर्गा देव्याः नाम अस्ति।

शाम्भवी नाम नदी अपि वर्तते। एषा नदी मुल्की समीपे प्रवहति।

[वर्गः: पार्वती देव्याः रूपः]]

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=शाम्भवी&oldid=452955" इत्यस्माद् प्रतिप्राप्तम्