शारदातनयः (Sharadatanaya) एकः संस्कृतस्य कविः वर्तते । एषः काश्यपगोत्रोद्भवः । पितुः नाम भट्टगोपालः इति । एतस्य कालांशः प्रायः क्रिस्तशक ११ तः १३ शताब्दः इति भासते । शारदातनयः भावप्रकाशः इत्याख्यं ग्रन्थं लिखितावान् ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=शारदातनयः&oldid=438474" इत्यस्माद् प्रतिप्राप्तम्