शालिनी।

प्रतिचरणम् अक्षरसङ्ख्या ११

शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकै:। – केदारभट्टकृत वृत्तरत्नाकर:३.३५

ऽऽऽ ऽऽ। ऽऽ। ऽऽ

म त त ग।

यति: चतुर्भि: सप्तभि: च।

उदाहरणम् -

धर्मग्लानिर्वोन्नति: स्यादधर्मे तस्मिन्काले स्वं स्वयं संसृजामि। साधून्त्रातुं हन्तुमेवाप्यसाधून् काले काले धर्मसंस्थापनाय ॥

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=शालिनी&oldid=409011" इत्यस्माद् प्रतिप्राप्तम्