शिवशक्तिबिन्दुः भारतीयअन्तरिक्षसंशोधनसङ्गठनस्य (ISRO) तृतीयचन्द्रअभियानस्य चन्द्रयान-३ इत्यस्य अवरोहणस्थलम् अस्ति । २०२३ तमस्य वर्षस्य अगस्तमासस्य २३ दिनाङ्के अभियानस्य अवरोहीयान विक्रमः, चलित्रयान प्रज्ञान् च चन्द्रस्य दक्षिणध्रुवात् प्रायः 600 किलोमीटर अन्तरे अवतरितवन्तौ [१] [२] [३] भारतं चन्द्रे सफलं मृदु-अवरोहणं कृत्वा चतुर्थ [४] राष्ट्रं जातम्, चन्द्रस्य दक्षिणध्रुवस्य समीपस्थः देशः अपि अभवत् [lower-alpha १] शिव शक्ति बिन्दु ६९°२२′२३″दक्षिणदिक् ३२°१९′०८″पूर्वदिक् / 69.373°पश्चिमदिक् 32.319°पूर्वदिक् / -६९.३७३; ३२.३१९निर्देशाङ्कः : ६९°२२′२३″दक्षिणदिक् ३२°१९′०८″पूर्वदिक् / 69.373°पश्चिमदिक् 32.319°पूर्वदिक् / -६९.३७३; ३२.३१९[६][७] निर्देशांके मैन्ज़िनस-सी एवम् सिम्पीलियस-एन क्रेटरौ निकट स्थितः अस्ति।

शिवशक्तिः नाम चन्द्रसम्बद्ध हिन्दुदेवता शिवः स्य, शक्तिः, दिव्यस्त्रीशक्तिः, यस्याः प्रायः शिवपत्न्याः चित्रणं भवति, तस्य नामतः निष्पन्नम् अस्ति [८]

घोषणा सम्पादयतु

अस्य नामस्य घोषणा २०२३ तमस्य वर्षस्य अगस्तमासस्य २६ दिनाङ्के बेङ्गलूरुनगरे इसरो-वैज्ञानिकैः सह मिलित्वा प्रधानमन्त्रिणा नरेन्द्रमोदीना कृता । [९] प्रधानमन्त्री मोदी इत्यनेन उल्लेखितम् यत् "शिव-शक्तिः" इत्यस्य चयनं मानवतायाः दृढनिश्चयत्वेन "शिवस्य" अवधारणायाः आधारेण तथा च एतासां मानवीयमहत्वाकांक्षाणां वास्तविकीकरणस्य क्षमतारूपेण "शक्तिः" इति अवधारणायाः आधारेण अभवत्, ततः परं "शक्तिः" अपि श्रद्धांजलिरूपेण... महिला वैज्ञानिकाः। [१०]

ग्रहण सम्पादयतु

अस्य बिन्दुस्य नामकरणं "शिवशक्ति" इति कृत्वा विपक्षीयराजनैतिकदलानां कतिपयेभ्यः वर्गेभ्यः आलोचना अभवत् यतः अस्य स्थलस्य नामकरणं हिन्दुदेवतानां नामधेयेन अभवत् । [११] तथापि सर्वकारेण आलोचनानां प्रतिकारः कृतः यत् चन्द्रयान-१ इत्यस्य कठिन-अवरोहणस्थलस्य नाम भारतस्य प्रथमस्य प्रधानमन्त्रिणः जवाहरलालनेहरू इत्यस्य नामधेयेन कृतम् इति [१२]

इस्रो- [१३] एस [१४] "एतादृशं नाम प्रथमवारं न दत्तम्।" भारतीयनामानि पूर्वमेव सन्ति। अस्माकं चन्द्रे सरभाई गड्ढा अस्ति। प्रत्येकं देशः स्वनामानि दातुं शक्नोति। नामकरणं परम्परा अस्ति। तत्र विवादः नास्ति” इति सः अवदत् । [१५] इस्रो इत्यस्य पूर्वाध्यक्षः जी माधवन नायरः अपि अवदत् यत् सम्पूर्णः विवादः पूर्णतया 'दुर्व्याख्यानम्' आधारितः अस्ति। सः अवदत् यत् 'शक्ति' अस्य जगतः सृष्टेः पृष्ठतः यत् 'बलम्' अस्ति तत् निर्दिशति। "अस्माकं पण्डितर्षिभिः शिव इति नामकरणम्।" अस्माकं पुराणैः तस्य रूपं दत्तं यतः जनाः बलस्य अवधारणां अवगन्तुं न शक्नुवन्ति स्म, तथैव मानवरूपं कैलासं च सर्वं आगतं। भिन्नः विषयः । अयं अन्तर्निहितः सिद्धान्तः 'शक्ति' इति नाम्ना प्रसिद्धः अस्ति, अस्माभिः तस्य धार्मिकप्रेरणायाः आरोपणं न करणीयम्" इति सः निष्कर्षं गतवान् । [१६]

अपि द्रष्टव्यम् सम्पादयतु

  • जवाहर बिन्दु
  • तिरंगा बिन्दु

सन्दर्भाः सम्पादयतु

  1. https://www.thehindu.com/sci-tech/science/explained-why-did-chandrayaan-3-land-on-the-near-side-of-the-moon/article67235632.ece
  2. Kumar, Sanjay (23 August 2023). "India makes history by landing spacecraft near Moon's south pole". Science.org. Archived from the original on 24 August 2023. आह्रियत 24 August 2023. 
  3. "Chandrayaan-3 launch on 14 July, lunar landing on 23 or 24 August". 6 July 2023. आह्रियत 14 July 2023. 
  4. "Modi in Bengaluru Live Updates: Touchdown point of Vikram lander will be known as ‘Shivshakti’, says PM". The Indian Express (in English). 2023-08-25. आह्रियत 2023-08-26. 
  5. Karanam, Durga Prasad; Bhatt, Megha; A, Amitabh; G, Ambily; Sathyan, Sachana; Misra, Dibyendu; Srivastava, Neeraj; Bhardwaj, Anil (2023-08-03). "Contextual Characterisation Study of Chandrayaan-3 Primary Landing Site". Monthly Notices of the Royal Astronomical Society: Letters. ISSN 1745-3925. doi:10.1093/mnrasl/slad106. 
  6. "Mission homepage". Archived from the original on 23 June 2023.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  7. Chandrayaan 3 - After The Landing What Happens Next? (in English).  Unknown parameter |access-date= ignored (help)
  8. "PM addresses Team ISRO on success of Chandrayaan-3". 26 August 2023. 
  9. "Chandrayaan-3's Touchdown Point To Be Called Shiv Shakti: PM Modi At ISRO". NDTV. 26 August 2023. आह्रियत 28 August 2023. 
  10. "What is 'Shivshakti Point'? India's lunar landing site on moon's South Pole". Live Mint. 28 August 2023. आह्रियत 28 August 2023. 
  11. "Chandrayaan 3's Landing Site Sparks Controversy, Opposition Questions Shiv Shakti Point | Top News". TimesNow (in English). 2023-08-26. आह्रियत 2023-09-05. 
  12. "Shiv Shakti vs Jawahar point: Naming of Chandrayaan-3 touchdown site sparks row". India Today. 26 August 2023. आह्रियत 27 August 2023. 
  13. "No controversy, it was PM’s prerogative: ISRO chief on row over ‘Shiv Shakti Point’". 
  14. "Shiv Shakti, Jawahar Sthal: How are spots on the Moon named?". Firstpost (in English). 2023-08-28. आह्रियत 2023-09-05. 
  15. "No controversy on naming Chandrayaan-3 landing point as 'Shiv Shakti': ISRO chairman". The New Indian Express. आह्रियत 27 August 2023. 
  16. ""Even Einstein Referred...": G Madhavan Nair On Temple Visits By Scientists". NDTV.com. आह्रियत 2023-08-29. 

टिप्पणियाँ सम्पादयतु

  1. While media often calls the landing site as "polar region", the landing site of Chandrayaan-3 is in fact out side the Lunar Antarctic circle (80ºS). ISRO scientists involved in selecting and characterizing the landing site call it a “high-latitude location".[५]

बाह्यलिङ्काः सम्पादयतु

फलकम्:Indian space programme

"https://sa.wikipedia.org/w/index.php?title=शिव_शक्ति_बिन्दु&oldid=479447" इत्यस्माद् प्रतिप्राप्तम्