श्लोकः सम्पादयतु

 
गीतोपदेशः
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ॥ ४१ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य एकचत्वारिंशत्तमः(४१) श्लोकः ।

पदच्छेदः सम्पादयतु

सखा इति मत्वा प्रसभं यत् उक्तं हे कृष्ण हे यादव हे सख इति अजानता महिमानं तव इदं मया प्रमादात् प्रणयेन वा अपि ॥ ४१ ॥

अन्वयः सम्पादयतु

अग्रिमश्लोकः द्रष्टव्यः ।

शब्दार्थः सम्पादयतु

अग्रिमश्लोकः द्रष्टव्यः ।

अर्थः सम्पादयतु

अग्रिमश्लोकः द्रष्टव्यः ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सखेति_मत्वा_प्रसभं...&oldid=418841" इत्यस्माद् प्रतिप्राप्तम्