विषयः-जन्मवर्वरकथा-अासित् कौशाम्बो नाम नगरीा तत्त देवधरनामा गणकः प्रतिवसति स्म ा तस्य शान्तिधरो नाम पुत्तो बभूव | स च जन्मवर्वरः पित्ता गुणिना प्रयत्नेन पाठ्यमानः पदार्थ नाधिगच्छति | तमधिगतशास्त॰ कृत्वा गणकशिचन्तितवा् | यदेन॰ राज्यःसमिप॰ त॰ पुत्त॰ नितवान | त॰ पुरोवत्तिन॰ दृष्ट्वा राजोवाच- अरे देवधर गणक!किमधितम् अनेन पुत्तेण |गणक उवाच- देव! गणकशास्तम् अधितम् अनेन प्रशनस्योत्तर॰ च जानाति |तदनन्तर॰ सकौतुको राजा सुवर्णाङ्गुलियकम् एक॰ मुष्टौ कृत्वा तमुवाच-अये गणककुमारे!जानीहि तावत् कि॰ वस्तु मम मुष्टौवर्तते इति | ततो गणकपुत्रः कठिनीमादाय शास्रानुसारेण गणयति स्म | गणनया च विदित्वा अब्रवित्-देव!न जीवो न मूल॰,किन्तु धातुरूप॰ वस्तु देवस्य मुष्टौ तिष्ठति | राजोवाच-त्रुटिशून्यगणना ा गणकपुत्रः पुनरूवाच-मण्डलाकृति वस्तु वर्तते | गणकपुत्रः पुनरवदत्-गुरूद्रव्य॰,मध्ये शून्य॰ च भवति | राजोवाच-साधु गणककुमार साधु! भद्र॰ जानासि,कथय,कथय | ततः राजप्रश॰सया जातरभसः पुलकितबाहुमूलः सः त्वरित॰ कथयामीति गणनामपहाय स्वतर्केण कथितवान्-देव!पाषाणनिर्मित॰ छिद्रयुक्त॰ चक्रमेक॰ विद्दते देवस्य मुष्टिगर्भे | राजा विहस्य उवाच-अये गणक!तव पुत्रः शास्रकृताभ्यासोऽस्ति,किन्तु अबुद्धिः | यावद् दूर॰ शास्रानुसारिण्या गणनया कथित॰ तावत् समुचितम एव | अन्यच्च स्वकियतर्केण यदुक्त॰ तत्र विस॰वादो जातः | किमधिकम्-अरे मूर्ख गणकपुत्र!त्व॰ न जानास्येव महत् एतादृश॰ विशाल॰ पाषाणचक्र॰ मनुष्यमुष्टिगर्भे न सम्भवति | तत् कथम् असंगयः एवायं तर्कस्तव चेतसि अायातः ा तस्मादवश्यं बुद्धिहिनोऽसि ा इत्यभिधाय राजा तस्मौ किंचिद् वस्तु दत्वा तमाज्यप्तवान्-गुरूं निषेवत्रपि जिवनाय भ्रमन् धरित्र्यामपि यावदम्बुधि |अधित्य शास्ताण्यपि चिन्तयन् मुहु-र्धिया विहीनो न हि याति धन्यताम|

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:मितालि_साहु&oldid=459908" इत्यस्माद् प्रतिप्राप्तम्