परिचयह :‌-

मम नाम समुद्यता जि । मम जन्मतिथि १० अक्टोबर् २००० अस्ति।

मम जन्म नगरः बेङ्गलूरु अस्ति । अहम् मम प्राथमिक प्रौडा च शिक्षण्म् आक्स्वर्ड् षिक्षण सम्स्थाने करिष्यह।

sanskrit cia

मम स्वनगरह नंजनगूडु नगरह। नंजनगूडु नगरह बहु सुन्दरह अस्ति ।

नंजनगूडु नगरह दक्षिण काशी इति प्रसिद्धह ।

अहम् मम पदवि पूर्व षिक्षणम् राष्ट्ऱीय विद्यालय सम्स्थाने करिष्यह।

अहम् बि काम् प्रथमा वर्षै व्यासङ्गम् करोति।

मम पितरौ गोपालह । पितह षिक्षकह कार्यम् करोति।

मम पितह कनकपुर तालूक् रामनगर जिल्ला आदिचुन्चनगिरि विद्या सम्स्थाने षिक्षकह कार्यम् करोति।

माता रोहिणि एस् । सा षिक्षकि कार्यम् करोति।

मम माता आनेकल् तालूक् राजापुर ग्रामे प्राथमिक सरकारि शाले षिक्षकिहि कार्यम् करोति।

अहम् सारक्कि द्वारह , जे पि नगर बेङ्गलूरु नगरे निवसामि । अहम् क्रिस्तविष्वविद्यालये विद्याभ्यासम् करोति।

मह्यम् सम्स्क्रुतम् विषयम् बहु रोचते। अहम् संस्क्रुत विषयम् अष्टमह , नवमह , दशमह कक्श्याम् च् पठितह यद् लोकभाषा संस्क्रुतेन अनुप्रणीता ।

भारतीया सनातना संस्क्रुतिहि संस्क्रुताश्ऱिता ।

प्रति वर्षम् अहम् जन्मदिनोत्सवम् आचरामह । तस्मिन् दिने देवालयम् गत्वा नमस्क्रुत्य आगच्छामह । मित्रेभ्यह मधुरम् वितरामह ।

तद्दिने यत्किमपि अनुपमं कार्यम् कुर्मह । मम ग्रुहे युगादि , गणेश चतुर्थि , संक्रान्ति , नवरात्री , दीपावली , क्रिष्ण जन्माष्टमि च् इति विविध भारत उत्सवम् आचरामह ।

अहम् एका आदर्शा छात्राह अस्ति ।

हव्यासह:-

अहम् ब्याडमिन्टन् क्रीडामि । अहम् चेस्स् क्रीडामि । अहम् को-को क्रीडामि । अहम् थ्रो बाल् क्रीडामि यद् क्रीडा मानवस्य नितराम् आवश्यकी।

क्रीडया शक्तिहि वर्धते । आरोग्यम् जायते ।

अहम् चित्रकला अभ्यासम् करोति । अहम् चित्रकलाक्षेत्रे प्रसिधम् भवितुम् इच्छामि।

अहम् कर्नाटका सङ्गीतम् अभ्यासम् करोति ।

अहम् गणित विषयह अभ्यासम् करोति । अहम् गणित विषयम् बहु रोचते ।

अहम् प्रातह काले योगाभ्यासम् करोति । अहम् सम्स्क्रुताभ्यसम् करोमि।

अहम् भारतीय न्रुत्यम् अभ्यासम् करोति।

अहम् कथा पुस्तकम् पठामि ।

लक्षयम्: सम्पादयतु

अहम् उन्नतषिक्षणार्थाम् विदेषम् गन्तुम् इच्छामि ।

अहम् एम् बि ए अद्ययनम् करोति इच्छामह।