परिचयः सम्पादयतु

 

जोह्न् फोर्बेस् न्यश् जुनिओर्.(जुन् १३, १९२८ - मेय् २३, २०१५).सः अमेरिकस्य गणितज्ञ अस्ति| तस्य मुलभूत कर्यः- गेम् थेओर्यि, दिफेरेन्षियल् जोमित्रि, पि.दि.इ. इति अस्ति | तस्य कर्मः मनुश्य जिवने प्रमुख स्थनम् अस्ति | जोह्न्स्य शस्त्रः अर्थ्शस्त्रे बहुविस्तर अस्ति | सः जिवनस्य मध्यभगनन्तरस्य समये प्रिन्स्टन् विश्वविद्यलयेषु हिरिय सम्शोधना गणितग्नस्य पदविषु कार्यम् निर्वहन्ति | क्रि.श १९५९ तमे वर्षे न्यश् महोदयः मनसिक अस्तव्यस्तताया: सुचनाः दर्शितवान् | स: बहुकालं मानसिक चिकित्सालयेषु चिकित्सां प्राप्नुवन् आसीत् |

प्राथमिक जिवन च​ शिक्षण सम्पादयतु

न्यश् महोदयः ब्लुफिल्ड्, वेश्ट् विर्जिनिय नाम प्रदेशे अजायत​ | सः जोह्न् फोर्बेस् न्यश् तथा मर्ग्रेट् न्यश् विर्जिनिय दम्पत्योः पुत्रः अस्ति | तस्य अनुजायाः नमः मार्था अस्ति | न्यश् महोदयः आरम्भिकविद्याभ्यासः पब्लिक् शाले सम्पन्नः।सः तस्य मातापितरस्य पुस्तकेषु अब्यसम् कुरुतः। अनन्तरं 'कर्नेगि इन्स्टीटुट् ओफ् टेक्नोलोजि' द्वारा बि.एस्सी पदवीं एम्.अस्सी पदवीं प्राप्तवान् |

प्रमुख योगदानानि सम्पादयतु

गेम् थियोरि

  • न्यश्,जोह्न् फोर्बेस् (१९५०) । "एक्विलिब्रियम् पोइन्ट्स् इन् पर्स्न् गेम्स्"। नेश्य्नल् अकेदेमि ओफ् सयिन्स् ओफ् यु.एस्.ए |
  • न्यश्,जोह्न् फोर्बेस् (१९५०) | "द बर्गेनिन्ग् प्रोब्लेम्"| एकोनोमेट्रिक् सोसैटी |
  • न्यश्,जोह्न् फोर्बेस् (१९५१) | "नोन्-कोओपरेटिव् गेम्स्"| प्रिन्स्टन् विश्वविद्यल |
  • न्यश्,जोह्न् फोर्बेस् (१९५३) | "टु-पर्स्न् कोओपरेटिव् गेम्स्"| एकोनोमेट्रिक् सोसैटी |

प्रशस्तिः सम्पादयतु

  • १९७८ - इन्फोर्म्स् जोह्न् वोन् न्युमन् थियोरि प्रशस्ति |
  • १९९४ - नोबेल् मेमोरियल् प्रशस्ति (अर्तशस्त्र विग्नन​) |
  • १९९९ - लिरोय् पि श्टिलि प्रशस्ति |
  • २०१० - डोबल् हेलिक्स् मेडल् |
  • २०१५ - अबेल् प्रशस्ति |
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:1940369-JAYANTH_RAO.C&oldid=471297" इत्यस्माद् प्रतिप्राप्तम्