स्वामी विवेकानन्द

https://commons.wikimedia.org/wiki/File:Swami_Vivekananda_biography.jpg

Vivekananda

भारतभूमौ जातेषु महान्द्र श्रेष्ठ: आसीत। आधुनिकभारतस्य स्रष्टा, दिग्दरकि: युगपुरुष: स्वामी विवेकानन्द भारतभूमौ आध्योत्मिकताया:। तस्य बाल्यताम नरेन्द्रनाथ: आसीत। स्वामी विवेकानन्द जन्म 1863 तमे वत्सरे जनवरीमासस्य द्वादश दिनाङ्के डिके कारे साईच कोखरीदेव्याःच पुत्ररूपण प्रादुस्तस्य तस्य जन्मनाम नरेन्द्र इति बाल्यावस्यायामेव सः योगदिगास्त्रेषु या धमन्यादिषु अभ्यस्तः जातः नरेन्द्रनाथ: अत्यन्तं | विचक्षण: प्रतिभावान, विधानुरागी, भगवदनुरागी, आध्यात्मिक ज्ञानपिपासु संन्यासीप्रियः चासी । युवावस्थायामेव नरेन्द्रनाय: एकाणीत्युत्तरोनाविशत शतक (1881) नवम्बरमास श्रीरामकृष्ण परमहंसेव सह निद्रोड भवत् । तदानी रामकृष्ण: कनिकताया दक्षिणवरस्थित दक्षिणकाली मन्दिरस्य पूजकः आसीत पञ्चाशीव्युत्तरोनविंशतमे शतक (1885) स्वगुरो : रामकृष्णस्य स्वास्थ्यहानिरभवत् । ततः स व्याधिग्रस्तो भवत। तदानी रेन्द्रनाथ: स्वगुरुभ्रातृभि : साक मिलित्वा गुरोरविरत सेवां कृतवान् । श्रीरामकृष्णस्य भक्तिमार्गेण आध्यात्मिकमार्गुण च प्रभावितो भूत्वा बरेन्द्रनाथ: तस्य शिष्यत्वं गृहीतवान् । बरेन्द्रनाय: स्वगुरो: रामकृष्ण परमहंसस्य निर्देशन धर्मप्रचारकर्मयाँ संकल्पितोऽभवत् । चतुरशीन्युत्तरोनपि - शतमे शतके (1884) फरवरीमासे पंचविंशतितमें दिनांक नरेन्द्रनायस्य पिता विश्वनायदत्तः दिवंगत: । त नरेन्द्रनायः गभीराध्यात्मिकतपस्यायां निमग्रोऽभवत्। दुःखस्य विषयोऽयं यत् महामानवस्य युगपुरुषस्य स्वामी विवेकानन्दस्य महाप्रयाण कलिकतारियत वेलरमठाभ्यन्तरे अवस्थानकाले व्यधिकविंशतमे शतके (1902) जुलाईमासस्य जतुर्यदिनांक (39 वर्ष पंचमे मासि चतुर्विंशतिदिने स्वल्पे वयसि) सायंकाले ध्यानमुद्रायामेवाभवत् । स्वामी विवेकानन्दस्य जन्मदिवस इदानी जातीययुत दिवसस्पेण महापुरुषस्थ (NATIONAL YOUTH DAY) सर्वे: परिपालयत। रवभूतस्य महापुरुषस्य अमूल्यं जीवन मार्गदर्शकस्पेण स्वीक्रियेत चेत देशस्या भ्युत्रतिखश्यं सम्भवेत् । इति । सन्ति बहवो भारतस्य वरपुत्राः येषु अविस्मरणीयः स्वामी विवेकानन्दः। सः विश्वधर्मसम्मेलने भारतीय-संस्कृतेः उपादेयतां श्रेष्ठतां च प्रादर्शयत्। बङ्गप्रान्तस्य कोलकातानगरे त्रिषष्ट्यधिकशततमे(१८६३) वर्षे जनवरी मासस्य द्वादशे दिने एतस्य जन्म अभवत्। तस्य पिता श्री विश्वनाथदत्तमहोदय:। पूर्वं तस्य नाम नरेन्द्रनाथदत्तः इति आसीत्। एषः उत्साही, हास्यप्रियः, करुणापरः च आसीत्। नरेन्द्रः बाल्ये कपीन्, मयूरान्, कपोतान् च पालयति स्म। एषः पितुः हयान् अपि रक्षति स्म। अध्ययनपटुरयं नरेन्द्रः शास्त्रीयसङ्गीतस्य अभ्यासं करोति स्म। प्रतिदिनं व्यायामं करोति स्म। ध्यानसिद्धः अयं भ्रूमध्ये ज्योतिरेकं पश्यति स्म। ईश्वर-जिज्ञासुः अयं सर्वान् पृच्छति स्म यत् किं भवान् ईश्वरं दृष्टवान्? इति। ईश्वरं ज्ञातुं पाश्चात्यदर्शनस्य भारतीयदर्शनस्य च गभीरम् अध्ययनं कुर्वन् अयं नरेन्द्रः विश्वविद्यालयस्य स्नातकपदवीम् अधिगतवान्। अस्मिन्नेव समये दैवयोगात् दक्षिणेश्वरस्थे कालीमन्दिरे परमहंसस्य रामकृष्णदेवस्य दर्शनं तेन प्राप्तम्। रामकृष्णमुद्दिश्य नरेन्द्रः पृष्टवान् ‘किं भवान् ईश्वरं दृष्टवान् ?’इति। ‘आम्। त्वामिव ईश्वरमपि पश्यामि’ इति श्रीरामकृष्णदेवः स्मयमानः अवदत्। एष एव महापुरुषः नरेन्द्रस्य अध्यात्म-गुरुः अभवत्।

सन्यासदीक्षानन्तरं नरेन्द्रस्य नाम विवेकानन्दः इति अभवत्। अयं च नरेन्द्रः भारतभ्रमणं योगसाधनां च कृत्वा त्रिनवत्यधिकाष्टादशत(१८९३)तमे वर्षे अमेरिकादेशस्य शिकागोनगरे विश्वधर्मसभायां भारतस्य गौरवं प्रतिष्ठापितवान् । तत्र सभास्थले विविध धर्मग्रन्थाः एकस्य उपरि एकः इति क्रमेण स्थापिताः आसन् । संयोगवशात् श्रीमद्भगवद्गीता सर्वेषां पुस्तकानाम् अधः आसीत् । एकः अमेरिकावासी उपहासपूर्वकम् अवदत् – ‘स्वामिन्।

भवतां गीता सर्वेषां धर्मग्रन्थानाम् अधः वर्तते’ इति । प्रत्युत्पन्नमतिः स्वामी विवेकानन्दः हसन्नेव प्रत्यवदत् – ‘आम् । सत्यम्। आधारशिला तु अधः एव भवति। सा यदि बहिः स्वीक्रियेत तर्हि समग्रम् अधः पतिष्यति’ इति। महत्वपूर्ण का पुत्रविदेशेषु वेदान्तधर्मस्य प्रचारं कृत्वा भारतं प्रत्यागतः सः देशोद्धाराय युवकान् प्रेरितवान्। जनसेवा, स्वास्थ्यरक्षा, स्त्रीशिक्षा, आधुनिकप्रौद्योगिकी प्रभृतिषु क्षेत्रेषु असाधारणं कार्यं कर्तुं ‘रामकृष्णमिशन्’ इति संस्थां संस्थाप्य जनेषु शक्तिजागरणं कृतवान्।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2030791rosemerin&oldid=467700" इत्यस्माद् प्रतिप्राप्तम्