The French Revolution : फ्रान्सदेशे कट्टरपंथीराजनैतिकसामाजिकपरिवर्तनस्य कालः आसीत् यः १७८९ तमे वर्षे एस्टेट्स् जनरल् इत्यनेन आरब्धः अभवत् तथा च नवम्बर १७९९ तमे वर्षे फ्रांसदेशस्य वाणिज्यदूतावासस्य गठनेन समाप्तः यदा तु liberté, égalité, fraternité इत्यादीनि वाक्यानि अन्येषु विद्रोहेषु पुनः प्रादुर्भूताः, यथा १९१७ तमे वर्षे रूसीक्रान्तिः, दासतायाः उन्मूलनस्य, सार्वभौममताधिकारस्य च अभियानान् प्रेरितवान् तया निर्मिताः मूल्याः संस्थाः च अद्यपर्यन्तं फ्रांसराजनीत्याम् आधिपत्यं धारयन्ति ।

अभवत् ।तस्य बहवः विचाराः उदारप्रजातन्त्रस्य मौलिकसिद्धान्ताः इति मन्यन्ते, अस्य कारणानि सामान्यतया सामाजिकराजनैतिक-आर्थिककारकाणां संयोजनत्वेन सहमताः सन्ति, येषां प्रबन्धनं विद्यमानः शासनः असमर्थः सिद्धः अभवत् । १७८९ तमे वर्षे मेमासे व्यापकसामाजिकदुःखेन एस्टेट्स् जनरल् इत्यस्य आह्वानं जातम्, यत् जूनमासे राष्ट्रियसभारूपेण परिणतम् । निरन्तरं अशान्तिं १४ जुलै दिनाङ्के बास्टिल्-नगरस्य आक्रमणेन परिणतम्, येन सभायाः कट्टरपंथी-उपायानां श्रृङ्खला अभवत्, यथा सामन्तवादस्य उन्मूलनं, फ्रान्स्-देशे कैथोलिक-चर्च-उपरि राज्य-नियन्त्रणस्य आरोपणं, मतदान-अधिकारस्य विस्तारः च .

अग्रिमेषु त्रयेषु वर्षेषु राजनैतिकनियन्त्रणसङ्घर्षस्य वर्चस्वम् आसीत्, यत् आर्थिकमन्दतायाः, नागरिकविकारस्य च कारणेन अधिका अभवत् । आस्ट्रिया, ब्रिटेन, प्रुशिया इत्यादीनां बाह्यशक्तीनां विरोधस्य परिणामेण १७९२ तमे वर्षे एप्रिलमासे फ्रांसदेशस्य क्रान्तियुद्धानां प्रारम्भः अभवत् ।लुई षोडशस्य विषये मोहभङ्गेन २२ सितम्बर १७९२ तमे वर्षे फ्रांसदेशस्य प्रथमगणराज्यस्य स्थापना अभवत्, तदनन्तरं १७९३ तमे वर्षे जनवरीमासे तस्य मृत्युदण्डः अभवत् जूनमासे पेरिस्-नगरे विद्रोहः राष्ट्रियसभायां वर्चस्वं धारयन्तः जिरोण्डिन्-जनानाम् स्थाने मैक्सिमिलिएन् रोबेस्पियर् इत्यस्य नेतृत्वे जनसुरक्षासमितिः स्थापिता

एतेन कथितानां "प्रतिक्रान्तिकारिणां" उन्मूलनस्य प्रयासः आतङ्कस्य शासनकालः प्रेरितः; १७९४ तमे वर्षे जुलैमासे समाप्तं यावत् पेरिस्-नगरे प्रान्तेषु च १६,६०० तः अधिकाः जनाः वधं कृतवन्तः । तस्य बाह्यशत्रूणां सङ्गमेन गणराज्यस्य रॉयलिस्ट्-जाकोबिन्-योः आन्तरिकविरोधः अभवत् तथा च एतेषां धमकीनां निवारणाय फ्रांसीसी-निर्देशिका नवम्बर् १७९५ तमे वर्षे सत्तां स्वीकृतवती ।सैन्यविजयस्य श्रृङ्खलायाः अभावेऽपि अनेके नेपोलियन बोनापार्ट् इत्यनेन विजयिताः, राजनैतिकविभागाः तथा आर्थिक ठहराव के परिणामस्वरूप नवम्बर 1799 में निर्देशिका को वाणिज्य दूतावास द्वारा प्रतिस्थापित किया गया यह सामान्यतः क्रान्तिकारी काल के समाप्ति के रूप में देखा जाता है।

The French Culture and Conventions : फ्रान्सदेशस्य संस्कृतिः भूगोलेन, ऐतिहासिकघटनाभिः, विदेशीयैः आन्तरिकैः च शक्तिभिः समूहैः च आकारिता अस्ति । फ्रान्सदेशः, विशेषतः च पेरिस्-देशः १७ शताब्द्याः आरभ्य १९ शताब्द्याः आरभ्य विश्वव्यापीरूपेण उच्चसंस्कृतेः केन्द्ररूपेण महत्त्वपूर्णां भूमिकां निर्वहति १९ शताब्द्याः उत्तरार्धात् आरभ्य फ्रान्सदेशः सिनेमा, फैशन, भोजनं, साहित्यं, प्रौद्योगिकी, सामाजिकविज्ञानं, गणितं च क्षेत्रेषु अपि महत्त्वपूर्णां भूमिकां निर्वहति । फ्रांसीसीसंस्कृतेः महत्त्वं शताब्दशः वर्धमानं, क्षीणं च जातम्, तस्याः आर्थिकराजनैतिकसैन्यमहत्त्वस्य आधारेण । फ्रांसीसी संस्कृतिः अद्यत्वे महता क्षेत्रीयसामाजिक-आर्थिक-अन्तरैः, प्रबलैः एकीकरण-प्रवृत्तिभिः च चिह्निता अस्ति । कैथोलिकचर्चस्य ग्राम्यसमुदायस्य च मूल्येभ्यः बहिः वर्धमानः फ्रांसीसीसमाजस्य मूलभूतः एककः परम्परागतरूपेण परिवारः इति धारितः आसीत् ।[१८] विंशतिशतकस्य कालखण्डे फ्रान्सदेशे "पारम्परिक" परिवारसंरचना विविधक्षेत्रीयप्रतिमानात् (विस्तारितपरिवाराः परमाणुपरिवाराः च[१९] सहितम्) द्वितीयविश्वयुद्धस्य अनन्तरं परमाणुपरिवारपर्यन्तं विकसिता अस्ति १९६० तमे दशके आरभ्य फ्रान्सदेशे विवाहानां न्यूनता अभवत्, तलाकस्य च वृद्धिः अभवत्, एतान् सामाजिकपरिवर्तनान् प्रतिबिम्बयितुं तलाककानूनः, कानूनीपरिवारस्य स्थितिः च विकसिता

INSEE इत्यस्य आँकडानुसारं महानगरे फ्रांस्देशे गृहस्य परिवारस्य च रचनायाः विकासः निरन्तरं भवति । सर्वाधिकं महत्त्वपूर्णं यत् १९८२ तः १९९९ पर्यन्तं एकलमातृपितृपरिवाराः ३.६% तः ७.४% यावत् वर्धिताः; अविवाहितदम्पतीनां, निःसन्तानदम्पतीनां, एकलपुरुषाणां (८.५% तः १२.५ पर्यन्तं) महिलानां (१६.०% तः १८.५%) च संख्यायां अपि वृद्धिः अभवत् तेषां विश्लेषणेन ज्ञायते यत् "त्रयेषु एकः आवासः एकान्ते निवसति; चतुर्णां निवासस्थानेषु एकः निःसन्तानदम्पत्योः आक्रान्तः भवति.." इति


नवम्बर १९९९ तमे वर्षे फ्रांससंसदेन मतदानं कृत्वा किञ्चित् विवादस्य अनन्तरं, pacte civil de solidarité ("एकजुटतायाः नागरिकसम्झौता") सामान्यतया PACS इति नाम्ना प्रसिद्धः, द्वयोः वयस्कयोः (समलैङ्गिकस्य वा विपरीतलिंगस्य वा) मध्ये नागरिकसंयोगस्य एकः रूपः अस्ति उनके संयुक्त जीवन को संगठित करते हुए। अधिकाराणि दायित्वं च आनयति, परन्तु विवाहात् न्यूनम्। कानूनीदृष्ट्या PACS इति द्वयोः व्यक्तियोः मध्ये निर्मितः "अनुबन्धः" अस्ति, यस्य मुद्रणं न्यायालयस्य लिपिकेन पञ्जीकृतं भवति ये व्यक्तिः PACS पञ्जीकरणं कृतवन्तः ते अद्यापि केषाञ्चन प्रयोजनानां कृते पारिवारिकस्थितेः विषये "एकल" इति मन्यन्ते, यदा तु अन्येषां प्रयोजनानां कृते विवाहितदम्पतयः यथा भवति तथा तेषां विषये अधिकतया विचार्यते। १९९८ तमे वर्षे प्रधानमन्त्रिणा लियोनेल् जोस्पिन् इत्यस्य सर्वकारेण यदा तस्य धक्कायितम् आसीत् तथापि तस्य विरोधः अपि कृतः, अधिकतया दक्षिणपक्षस्य जनाः ये पारम्परिकपारिवारिकमूल्यानां समर्थनं कुर्वन्ति तथा च ये तर्कयन्ति स्म यत् PACS तथा समलैङ्गिकसङ्घस्य मान्यता फ्रांसीसीसमाजस्य कृते विनाशकारी भविष्यति |

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2110367Ebhanan&oldid=476880" इत्यस्माद् प्रतिप्राप्तम्