रोमानी-जनाः सम्पूर्णे विश्वे निवसतां जनानां विशिष्टः जातीयः सांस्कृतिकः च समूहः अस्ति, ये भाषाणां परिवारं साझां कुर्वन्ति, कदाचित् पारम्परिकं परिव्राजकजीवनपद्धतिं च साझां कुर्वन्ति यद्यपि तेषां सटीकं उत्पत्तिः अस्पष्टा अस्ति तथापि मध्यभारतम् एकः उल्लेखनीयः उत्पत्तिबिन्दुः अस्ति।तेषां भाषा आधुनिककालस्य गुजरातीराजस्थानीया च सह साधारणमूलं साझां करोति, तथा च सदृशी अस्ति, भारतात् प्रवासं कृत्वा अन्यभाषाभ्यः ऋणशब्दान् ऋणं गृहीत्वा। यूरोपे तेषां संस्कृतिः अन्यसंस्कृतीभिः पीडितः अस्ति चेदपि तेषां धरोहरस्य समाजस्य च निर्वाहस्य उपायः प्राप्तः अस्ति । रोमानी संस्कृतिः भारतीयसंस्कृत्या, यूरोपीयसंस्कृत्या च प्रभाविता अस्ति ।

भाषावैज्ञानिक-स्वरवैज्ञानिक-अनुसन्धानेन रोमा-जनानाम् उत्पत्तिः भारतीय-उपमहाद्वीपस्य स्थानेभ्यः ज्ञातः, विशेषतया आद्य-रोमानी-समूहान् मध्य-भारतेन सह सम्बद्धः लोकप्रियसाहित्यस्य अंशेषु बहवः प्रतिवेदयन्ति यत् रोमानी मध्यभारतात् न अपितु भारतस्य वायव्यप्रदेशेभ्यः उद्भूतः । पुरातनतः मध्यभारतपर्यन्तं प्रारम्भिकसंक्रमणपदे उद्भूतानाम् स्वरविज्ञानविकासानां विशेषताः प्रमाणयन्ति यत् रोमानीभाषायाः इतिहासः मध्यभारते आरब्धः ।रोमानीभाषा हिन्दी, उर्दू, पंजाबी, राजस्थानी इत्यादिभिः मध्यभारत-आर्यभाषाभिः सह अनेकानि विशेषतानि साझां करोति; कश्मीरी इत्यादिभिः उत्तर-भारत-आर्य-भाषाभिः सह अपि अस्य सम्बन्धः अस्ति, तथा च भाषायाः एव फारसी-अरबी-शब्दानां समूहः अस्ति भाषाविदः एतानि स्वरशास्त्रीयसादृश्यानि तथा च स्वरविज्ञानविकासानां विशेषतानां उपयोगं कुर्वन्ति ये पुरातनसंस्कृतात् मध्यभारतीयप्राकृतपर्यन्तं प्रारम्भिकसंक्रमणपदे उद्भूताः रोमानीभाषायाः इतिहासः मध्यभारते आरब्धः इति निष्कर्षं निकासयितुं अन्ये कारकाः यथा डीएनए तथा रक्तसमूहाः तथा अलिखिताः रीतिरिवाजाः अपि रोमा-जनानाम् भारतीय-उपमहाद्वीप-उत्पत्तिं सूचयन्ति, सम्भवतः रोमानी-पुरुषाणां मुख्यः हैप्लो-समूहः , यः निश्चितरूपेण भारतीयः अस्ति, तस्य व्याख्यानं कर्तुं शक्यते स्म पूर्वजैः त्यक्तविशिष्टानि अभिलेखानि अन्वेष्टुं अभावात् रोमाजनाः स्वस्य सटीकमूलस्य दस्तावेजीकरणेन सह विषयान् प्राप्नुवन्ति । तेषां इतिहासः तु कुलकुलप्रथाभिः गायनकथाकथनैः पुनः कथ्यते । रोमा-जनाः भारतात् किमर्थं प्रवासं कृतवन्तः इति अभिलेखाः सम्यक् चिन्तयितुं न शक्नुवन्ति; अत्र कतिपयानि सम्भाव्यप्रयोजनानि सन्ति, यथा सिकन्दर-महानस्य (३५६–३२३ ई.पू.) तथा/वा गजनी-नगरस्य महमूदस्य (९७१–१०३० ई.पू.) पक्षतः दुर्भिक्षं सैन्य-आक्रमणं च

सर्वैः भिन्न-भिन्न-रोमा-समूहैः स्वीकृतः शतप्रतिशतम् एक-उत्पत्ति-सिद्धान्तः नास्ति । रोमा-देशेषु यत्र निवसन्ति तत्र बहवः आख्यायिकाः सिद्धान्ताः च सन्ति

गैर-रोमा-जनानाम् अनेकाः संस्करणाः स्थापिताः, विशेषतः सुसमाचारप्रचारक-मिशनरी-जनानाम् संस्करणम्, यत् रोमा-जनाः कथिततया भारतीय-दासानाम् वंशजाः आसन् ये एकदा महमूद-गजनावी-इत्यनेन स्वस्य भारत-अभियानात् १०००-१०२६ ई. वर्षेषु गृहीताः आसन् एषः दावो इस्लामोफोबिया इत्यनेन प्रेरितः अस्ति । परन्तु एतत् रोमा-जनानाम् लिखित-उल्लेखानां विरोधं करोति ये पूर्वमेव ८००-८०३ ई. मध्ये यूरोपे थ्रेस-देशे निवसन्ति स्म ।

हङ्गरीदेशे रोमा-जनाः अस्पृष्टानां दलितानां वंशजाः सन्ति इति दावान् अस्ति, ये भारतात् ४०० तः ५०० ई. मध्ये यूरोपदेशम् आगतवन्तः । अत्र एकः आनुवंशिकः अध्ययनः अस्ति यः स्पष्टतया दर्शयति यत् रोमा आनुवंशिकदृष्ट्या भारतीय अस्पृश्यानाम् समीपस्थाः सन्ति अथवा भारतीयदलितानां वंशजाः सन्ति ।

जर्मनीदेशस्य सिन्टीजनाः मन्यन्ते यत् तेषां पूर्वजाः एकदा ७११–७१३ ई. तमे वर्षे सिन्धतः युद्धशरणार्थीरूपेण मुहम्मद इब्न अल कासिमस्य अधीनस्थे उमय्यदानां माध्यमेन यूरोपदेशम् आगतवन्तः, केचन तु यूरोपदेशस्य सिन्टीकीनगरे एकदा निवसन्तः सिन्टीजनानाम् वंशजाः इति अवदन्

अन्यस्मिन् आख्यायिकायां फारसी-राजस्य बहराम-राजस्य वर्णनं कृतम्, यः ४२०–४३८ ई. मध्ये भारतात् इरान्-देशं प्रति सङ्गीतकारं नीतवान्, ततः यूरोप-देशं प्रति क्षौममार्गेण भ्रमति स्म । केचन रोमा-जनाः तेषां वंशजाः इति मन्यन्ते ।

केचन रोमासमूहाः मन्यन्ते यत् ते भारतीयानां वंशजाः सन्ति ये अलेक्जेण्डर् महान् इत्यनेन ३२६ ईपू वर्षे प्रायः यूरोपदेशम् आनीताः आसन् । उत्तरमैसिडोनिया-ग्रीस-देशयोः ईसाई-मुस्लिम-रोमा-देशयोः मध्ये एषा आख्यायिका बहुधा प्रसृता ।

तुर्कीदेशे रोमनलार्-जनानाम् अधिकांशः तु मन्यते यत् ते टोलेमैक-राज्यस्य अन्तिम-राज्ञ्याः क्लियोपेट्रा-महोदयस्य भारतीयसेवकानां वंशजाः अथवा रोमन-भारतीय-काले पश्चात् मिस्र-देशम् आगतानां भारतीयव्यापारिणां वंशजाः सन्ति प्रथमशताब्दी ई. – द्वितीयशताब्दी ई. मध्ये व्यापारसम्बन्धाः, तथा च कतिपयानि शताब्दानि यावत् तत्र निवसन्, काप्ट्-धर्मस्य मिश्रितः । कोप्ट्-जनाः तान् (रोमा) इति आह्वयन्ति स्म, यस्य अर्थः बोहैरिक-काप्टिक-भाषायां मानवः अस्ति यस्य नाम अपि फाययुमिक-काप्टिक-भाषायां  (लोमी) इति । वस्तुतः मिस्रदेशे दक्षिणभारतीयनिवासीभ्यः लालसागरे नीलनद्याः च कोप्टप्स् (किफ्ट्) इत्यत्र नीलनद्याः उपरि बहवः पुरातत्त्ववस्तूनि प्राप्तानि सन्ति, तथा च प्रारम्भिककाप्टिकवृत्तान्तेषु रोमाजनानाम् अपि उल्लेखः अस्ति अरब–बाइजान्टिनयुद्धानां माध्यमेन ६२९–१०५० तमे दशके ते अरब-योद्धाभिः सह सुटलर्-रूपेण एकत्र आगतवन्तः, मिस्र-देशात् बाइजान्टिन-साम्राज्ये अनातोलिया-नगरं यावत्, यत्र ते एथिङ्गानोस् (अस्पृष्टाः) इति उच्यन्ते स्म, सिमोनियन-जनानाम् गनोस्टिक-सम्प्रदायस्य च आसन्, ये तेषां संस्थापकस्य सिमोन मैगस् इत्यस्य नामधेयेन नामकरणं कृतम् । १०५० ई. तमे वर्षे रोमा-जनाः निश्चितरूपेण बाइजान्टियन्-देशे निवसन्ति स्म, सुलुकुले-नगरे प्राचीनतम-रोमा-निषण्ण-निवासस्थाने । रोमा-जनाः बाइजान्टिय-देशात् अनेकतरङ्गैः यूरोप-देशस्य विभिन्नेषु देशेषु प्रवासं कृतवन्तः ।

एकः पुरातनः जर्मन-सिद्धान्तः अवदत्, रोमा-जनाः चिङ्गारी-जनजातेः  वंशजाः सन्ति, यः हिन्दु-जनः आसीत्, यः चण्डालस्य  आसीत्, कदाचित् वायव्य-भारते निवसति स्म, मिस्र-देशेन यूरोप-देशं गतवान्, ततः च एशिया-माइनर-उपरि यूरोपं प्रति। चण्डालों का उल्लेख उत्तर वैदिक मनुस्मृति ग्रन्थ में है, अस्पृश्य, निम्न वर्ण शूद्र पुरुषों और उच्च वर्ण ब्राह्मण महिलाओं के संयोग से उत्पन्न l

सन्दर्भः

https://twitter.com/AtlantisFell/status/1570927530588393472?t=yAmMG3975FoJuTuU6QlN8w&s=19

https://twitter.com/wikivictorian/status/1571519357406126082?t=qcyGjQQrWPfUKZMB0XAnPQ&s=19

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2110381shreejithsaithal&oldid=471150" इत्यस्माद् प्रतिप्राप्तम्